yang dag par 'dzin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par 'dzin pa
* kri. sandadhāti — ston mtshan dbu rgyan zla ba ni/ /kun da'i phon por 'khrul pa la/ /mtshan ma i n+d+ra nI la mtshungs/ /bung ba'i dpal ni yang dag 'dzin// candre śaranniśottaṃse kundastavakavibhrame indranīlanibhaṃ lakṣma sandadhātyalinaḥ śriyam kā.ā.320ka/1.56; sampratīcchati — de smon pa tsam gyis kyang yang dag par rdzogs pa'i sangs rgyas rnams las chos kyi sgo snang ba ches mang du yang dag par 'dzin gyi sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśād dharmamukhālokaṃ sampratīcchati da.bhū.256kha/52; sandhāryate — 'di ltar mthong bas spang par bya ba'i nyon mongs pa rnams kyi spangs pa lam la rjes su shes pa rten gyi gnyen pos yang dag par 'dzin to// yasmāddarśanaheyānāṃ kleśānāṃ prahāṇaṃ mārgānvayajñānenādhārapra– tipakṣeṇa sandhāryate abhi.sphu.180ka/931;

{{#arraymap:yang dag par 'dzin pa

|; |@@@ | | }}