yang dag par 'jug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par 'jug pa
* kri. sampravartate — sems can don ni yang dag 'jug// sattvārthaḥ sampravartate ra.vi.102kha/52; samyag vartate — bran ni jo bo la las lngas yang dag par 'jug ste dāso hi pañcabhiḥ karmabhiḥ samyag vartate sū.bhā.242ka/156; avatarati — don tha dad pa yang dag par shes pas phung po dang khams dang skye mched dang ( bden pa dang ) rten cing 'brel bar 'byung ba mkhas par khong du chud par bya ba la yang dag par 'jug go// arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati da.bhū.255ka/51;
  • saṃ.
  1. samprasthānam — dus gsum gyi de bzhin gshegs pa thams cad yang dag par 'jug pa'i snying po snang ba zhes bya ba'i ting nge 'dzin (sarva)tryadhvatathāgatasamprasthānāvabhāsagarbho nāma samādhiḥ ga.vyū.142kha/227; samavasaraṇam — dus thams cad du yang dag par 'jug pa'i ting nge 'dzin gyi ye shes snang ba rab tu thob pa sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ ga.vyū.380ka/90
  2. samavasaraṇatā — bskal pa thams cad la ming du gdags pa yang dag par 'jug pa sarva– kalpeṣu saṃjñākṛtasamavasaraṇatā da.bhū.266kha/59; des sems can kyi lus rnams kyi las kyi lus kyang rab tu shes so// … yang dag par 'jug pa dang sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti…samavasaraṇatāṃ ca da.bhū.244kha/45
  3. saṃvartaḥ, kalpabhedaḥ mi.ko.133kha

{{#arraymap:yang dag par 'jug pa

|; |@@@ | | }}