yang dag par bsdu ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par bsdu ba
# saṃgrahaḥ — chos yang dag par bsdu ba dang rtsis kyi ming bsdu ba'i ngo bo nyid kyis gnas pa dharmasaṃgrahagaṇitasaṃjñāsaṃgrahasvabhāvatayā'vasthitaḥ vi.pra.116kha/1, pṛ.14; samudāgamaḥ — rtag pa dang ni mi rtag la/ /yang dag bsdu ba don med 'gyur/ /rnam par rtog pa'i blo med pas/ /mi rtag pa dang rtag pa bzlog// samudāgamavaiyarthyaṃ nityānitye prasajyate vikalpa– buddhivaikalyānnityānityaṃ nivāryate la.a.142ka/89; byang chub sems dpa' nidge ba'i rtsa ba thams cad yang dag par bsdu ba'i phyir rab tu brtson par byed do// bodhisattvaḥ…prayujyate sarvakuśalamūlasamudāgamāya da.bhū.176kha/9; saṃgrahaṇam — dge ba'i rtsa ba thams cad yang dag par bsdu ba dang sarvakuśalamūlasaṃgrahaṇāya da.bhū.168kha/2; samudānayanam — dge ba'i bshes gnyen thams cad mthong bar bya ba dang sangs rgyas kyi chos thams cad yang dag par bsdu ba la brtson pa'i sarvakalyāṇamitradarśanabuddhadharmasamudānayanaprayuktasya ga.vyū.289kha/368; śi.sa.152kha/147
  1. saṅgītiḥ — de'i tshe tshe dang ldan pa 'od srung chen po 'khor lnga brgya dang yul ma ga d+har ljongs rgyu zhing dong ste/ chos yang dag par bsdu bar 'dod pa las tadā āyuṣmān mahākāśyapaḥ pañcaśataparivāro magadheṣu janapadacārikāṃ caran dharmasaṅgītiṃ kartukāmaḥ a.śa.286ka/263.

{{#arraymap:yang dag par bsdu ba

|; |@@@ | | }}