yang dag par bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par bsgrub pa
* kri. samudānayati — chos gang brtson 'grus kyi dbang pos yang dag par bsgrub pa'i chos de dag dran pa'i dbang pos chud mi gson te yān dharmān vīryendriyeṇa samudānayati, tān dharmān smṛtīndriyeṇa na vipraṇāśayati śi.sa.171ka/168;
  • saṃ.
  1. samudāgamaḥ — de la byang chub sems dpa'i sa chos kyi sprin la gnas pa'i byang chub sems dpa' ni chos kyi khams yang dag par bsgrub pa yang dag pa ji lta ba bzhin du rab tu shes so// so'syāṃ dharmameghāyāṃ bodhisattva– bhūmau pratiṣṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti da.bhū.265ka/57; sampratipattiḥ — sangs rgyas rnams dang byang chub sems dpa' rnams kyis dam pa'i chos bstan pas lung 'bogs pa dang kha ton byed pa dang yang dag par bsgrub pa gcig nas gcig tu brgyud pa'i tshul gyis dam pa'i chos kyi tshul yun ring du gnas par byed par 'gyur te deśitaśca saddharmo buddhairbodhisattvaiśca uddeśasvādhyāyasampratipattipāramparyayogena saddharmanetryāścirasthitikatāyai saṃvartate bo.bhū.155kha/201; pariniṣpattiḥ — de nisa yang dag par bsgrub pa dang khyad par du 'gyur ba la mngon par yid ches pa yin so'bhiśraddadhāti…bhūmipariniṣpattiṃ vaiśeṣikatām da.bhū.180kha/11; samārjanam — rigs kyi bu khyod kyis thams cad mkhyen pa nyid kyi tshogs yang dag par bsgrub pa'i brtson 'grus las phyir mi ldog par bya bas sems kyi grong khyer brtan par bya ba la brtson par gyis shig cittanagaravīryaprayuktena te kulaputra bhavitavyaṃ sarvajñatāsambhārasamārjanavīryā(na)– bhinirvartanatayā ga.vyū.257ka/340; samyakpratipā– danam — yang dag par bsgrub pa'i don gyis sgrub pa'o// samyakpratipādanārthena pratipat abhi.bhā.49ka/1058
  2. samudānayanatā — mtshan dang dpe byad bzang po yang dag par bsgrub pas dge ba rnam pa sna tshogs la brtson pa yin vicitrakuśalakriyābhiyuktaśca bhavati lakṣaṇānuvyañjanasamudānayanatayā da.bhū.214ka/28.

{{#arraymap:yang dag par bsgrub pa

|; |@@@ | | }}