yang dag par bshad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par bshad pa
* bhū.kā.kṛ. samākhyātaḥ — bslab gsum dbang du mdzad nas ni/ /rgyal bas pha rol phyin pa drug/ /yang dag bshad de śikṣātrayamadhikṛtya ca ṣaṭ pāramitā jinaiḥ samākhyātāḥ sū.a.197ka/98; ākhyātaḥ — phan yon lngar ni yang dag bshad//ces bya ba ni 'bras bu ste pañcānuśaṃsamākhyātamiti phalam sū.vyā.201kha/103; samprakāśitaḥ — sangs rgyas rnams kyis sems can la/ /phan gdags phyir ni mtshan gzhi dang/ /mtshan nyid dang ni mtshon pa dag/ /rab tu dbye ba yang dag bshad// lakṣyaṃ ca lakṣaṇaṃ caiva lakṣaṇā ca prabhedataḥ anugrahārthaṃ sattvānāṃ saṃbuddhaiḥ samprakāśitāḥ sū.a.171kha/64; samudāhṛtaḥ — sku gsung thugs kyi rdo rje rnams/ /phur bus gdab pa yang dag bshad// kāyavākcittavajrāṇāṃ kīlanaṃ samudāhṛtam gu.sa.125ka/75; samudīritaḥ, o tā — shes rab pha rol phyin pa ni/ /dngos po brgyad kyis yang dag bshad// prajñāpāramitā'ṣṭābhiḥ padārthaiḥ samudīritā abhi.a.2ka/1.4; saṃsūcitaḥ — der ni rnam pa de lta'i gegs gyur pa//ngan pa'i mtshan nyid rnams ni yang dag bshad// (?) saṃsūcitānyatyadhikāni tatra tathāvidhānairbahulakṣaṇāni a.ka.200ka/22.72;

{{#arraymap:yang dag par bshad pa

|; |@@@ | | }}