yang dag par gnas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par gnas pa
* kri. santiṣṭhate — lus la lus kyi rjes su lta zhing gnas pa de'i lus la dmigs pa'i dran pa gnas pa/ yang dag par gnas tasya kāye kāyānupaśyino viharataḥ kāyālambanānusmṛtistiṣṭhati, santiṣṭhate abhi.bhā.12kha/905; samīkṣyate — gzung ba'i mtshan nyid dang ldan pa'i/ /'dir ni cung zad yod min te/ /de phyir 'di dag thams cad ni/ /rnam shes 'gyur bar yang dag gnas// grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate vijñānapariṇāmo'yaṃ tasmāt sarvaḥ samīkṣyate ta.sa.13kha/156;
  • saṃ.
  1. saṃsthitiḥ — de min rnam bzhag la brten nas/ /bsgrub bya sgrub byed yang dag gnas// na vyavasthāśrayatvena sādhyasādhanasaṃsthitiḥ ta.sa.49kha/488; ting nge 'dzin ni sems yang dag par gnas pa'o// cittasya hi saṃsthitiḥ samādhiḥ sū.vyā.138kha/13; saṃśrayaḥ — ka lan da ka'i gnas zhes pa/ /'od ma'i tshal du yang dag gnas// kalandakanivāsākhyo veṇukānanasaṃśrayaḥ a.ka.86kha/9.5; samāśrayaḥ — gang zag rigs la gnas pa ma yin pa rigs med pa ni sems kyang skyed cing 'bad pa la yang dag par gnas pa yod du zin kyang/ bla na med pa yang dag par rdzogs pa'i byang chub yongs su rdzogs par 'gyur ba'i skal ba med do// agotrasthaḥ pudgalo gotre'sati cittotpāde'pi yatnasamāśraye satyabhavyaścānuttarāyāḥ samyaksaṃbodheḥ paripūraye bo.bhū.2ka/1; sanniśrayaḥ — ting nge 'dzin la yang dag par gnas pa gang zhe na samādhisanniśraya katamaḥ śrā.bhū.6kha/14; samprasthānam— sangs rgyas kyi chos thams cad khong du chud par bya ba la yang dang por thams cad mkhyen pa nyid du sems bskyed pa'i lhag pa'i bsam pa la yang dag par gnas pa sngon du 'gro'o// sarvajñatācittādhyāśayasamprasthānaṃ pūrvaṅgamaṃ bhavati sarvabuddhadharmādhigamāya ga.vyū.319kha/403
  2. tattvasaṃsthitiḥ — rtog pas sgro btags nyid 'dod kyi/ /yang dag gnas pa'i yang dag ( yan lag ) min// kalpanāropitaiveṣṭā nāṅgaṃ sā tattvasaṃsthiteḥ ta.sa.20ka/215;

{{#arraymap:yang dag par gnas pa

|; |@@@ | | }}