yang dag par thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par thob pa
* kri. samāsasāda — nor 'dzin ma nyid ma lus byin nas phan pa'i slad du ni/ /bsod nams tshad kyis dpag dang bral ba de yis yang dag thob// dattvā'khilāṃ vasumatīṃ sa samāsasāda puṇyaṃ pramāṇakalanārahitaṃ hitāya a.ka.167ka/74.11; samāpede — dbyangs can ngo tshar gyur pa bzhin/ /smra bcad rgya ni yang dag thob// maunasūtraṃ samāpede lajjiteva sarasvatī a.ka.300kha/39.39;
  • bhū.kā.kṛ.
  1. samprāptaḥ — gus pas rmad byung yang dag thob/ /rab tu btud nas der phyag 'tshal// gauravādbhutasamprāptaḥ praṇataṃ praṇanāma tam a.ka.217ka/24.104; mchog tu dga' ba yang dag thob/ /sna tshogs spangs pa'i skad cig la// paramānande tu samprāpte nānātvavarjite kṣaṇe he.ta.17kha/54; samāsāditaḥ — grong khyer pA Ta la'i pu Ta las mtshungs pa med pa'i g.yul la dpa' bas yang dag par thob pa śrīpāṭaliputrādasamasamarasāhasasamāsādita(–) a.ka.59kha/59.90–91; samudāgataḥ — dam pa'i chos mnyan pas yang dag par thob pa dangnyon mongs pa rnam par spong ba'i shes rab bo// saddharmaśravaṇasamudāgatā… kleśavijahanā ca prajñā bo.bhū.114ka/147; āsāditaḥ — grib ma snum pa'i ljon pa che/ /'di ni bdag gis yang dag thob// sāndracchāyo mahāvṛkṣaḥ so'yamāsādito mayā kā.ā.329ka/2.206
  2. samprāptavān — sprin gyi bzhon pas skad cig las/ … rin chen rnams ni yang dag thob// jīmūtavāhaḥ kṣaṇād ratnāni…samprāptavān a.ka.313kha/108.205.

{{#arraymap:yang dag par thob pa

|; |@@@ | | }}