yang dag par zhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par zhugs pa
* bhū.kā.kṛ. samprasthitaḥ — kau shi ka 'phrul dga'i lha dag gi nang na lha'i bu gang su dag bla na med pa yang dag par rdzogs pa'i byang chub tu yang dag par zhugs pa ye'pi kecitkauśika nirmāṇaratiṣu deveṣu devaputrā anuttarāyāṃ samyagsaṃbodhau samprasthitāḥ a.sā.77kha/43; byang chub sems dpa'i theg pa la yang dag par zhugs pa'i 'khor bzhi po dag gi bodhisattva– yānasamprasthitānāṃ catasṛṇāṃ parṣadām sa.pu.87kha/146; samavasṛtaḥ — des'jig rten las 'das pa'i chos rtogs pa la yang dag par zhugs pa saḥ…lokottara– dharmagatisamavasṛtaḥ la.a.145kha/92; saṃkrāntaḥ — thos pa'i lam nas skye bo'i nye bar gdung ba dag/ /khong du yang dag zhugs bzhin legs par bsams nas smras// uvāca saṃcintya janopatāpaṃ saṃkrāntamantaḥ śrutivartmaneva a.ka.32kha/3.154;

{{#arraymap:yang dag par zhugs pa

|; |@@@ | | }}