yang na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang na
atha vā — gal te smra nyid ni/ /rang rgyud kyis sgrub 'dod pa na/ /de tshe rten ni grub pa min/ /yang na the tshom za ma grub// yadi vaktṛtvaṃ svatantraṃ sādhanaṃ matam tadānīmāśrayāsiddhaḥ sandigdhāsiddhatā'tha vā ta.sa.123ka/1070; yang na gang dang gang ba lang gi sgra'i yul can gyi blo yin pa de ni da ltar gyi ba lang gi sgra'i yul can yin te atha vā—yā yā gośabdaviṣayā buddhiḥ sā'dyatanagośabdaviṣayā ta.pa.136ka/723; yang na rdzogs pa'i byang chub 'dod pa rnams nyid kyi khyad par dag go// atha vā saṃbodhikāṅkṣiṇāmeva viśeṣaṇāni bo.pa.47ka/7; dur khrod ri yi bya skyibs dang/ /de bzhin mi med grong khyer dang/ /yang na dben pa'am rgya mtsho'i mthar/ /bza' ba 'di ni rab tu bza'// śmaśāne girikuñje vā'mānuṣapure ca tathā atha vā vijane prānte idaṃ bhojanamārabhet he.ta.26kha/88; rab tu 'bad pas gsad par bya/ /yang na gnas nas spo bar bya// māraṇīyāḥ prayatnena atha vā sthānacālanam gu.sa.123kha/72; atha ca — yang na sred pa rnam par spyad pa rnams kyi 'dun pa bzhi nilnga tshan gnyis dang bzhi tshan gnyis yin atha ca—tṛṣṇāvicaritānāṃ dvau pañcakau, dvau catuṣkau, catvāraśchandāḥ abhi.bhā.49kha/1060; yang na zhes bya ba rgyas par 'byung ba ni atha ceti vistaraḥ abhi.sphu.254ka/1060; yadvā — byed pa'i las ni sa la sogs pa'i ste/ rten pa la sogs pa'o// yang na rang gi mtshan nyid kyi byed pa gang yin pa ste 'di lta ste/ gzugs kyi ni gzugs su yod pa'o// kāritrakarma pṛthivyādīnāṃ dhāraṇādi yadvā yasya svalakṣaṇakṛtyam, tadyathā rūpaṇā rūpasya abhi.sa.bhā.45kha/63; yang na 'brel bar 'byung bas na 'brel bar 'byung ba ste yadvā—samutpadyata iti samutpādaḥ ta.pa.146ka/19; yadi vā — yang na rnal 'byor nus byung ba'i/ /'das dang ma 'ongs ltar gsal ba/ /rtags dang lung la ma ltos pa'i/ /yid ni rnal 'byor pa la yod// yadi vā yogasāmarthyād bhūtājātanibhaṃ sphuṭam liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet ta.sa.126kha/ 1090; nam mkha' dang 'dra ba'i skye bo ni nam mkha'i skye bo steyang na nam mkha' dang skye bo ni nam mkha'i skye bo ste/ gaganamiva janāḥ gaganajanāḥ …yadi vā, gaganaṃ ca janāśca te gaganajanāḥ bo.pa.56ka/18; api khalu — yang na ye shes kyis ni mchog tu rtag pa dang nye bar zhi ba'i gnas rang mngon par byang chub pa la gnas pa'i yon tan gyis na rang gi don phun sum tshogs pa bstan pa dang api khalu jñānena paramanityopaśāntipadasvābhisaṃbodhisthānaguṇāt svārthasampat paridīpitā ra.vyā.79kha/10; atha — nag po'i brgyad kyi mtshan mo'am yang na ma nu'i nyin zhag la zhes pa kṛṣṇāṣṭamyāṃ niśāyāmatha manudivasa iti vi.pra.83ka/4.170; bzhengs dang bzhugs dang gshegs dang bzhud pa dang/ /mnal dang mi gsung yang na gsung ba 'am// sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam vi.va.126ka/1.15; vā — tshangs lta sdang ba zhes bya ba ni rig byed la sdang ba'o// yang na de las byung ba'i shes pa ni tshangs pa'o// brahmadviṣa iti vedadviṣaḥ tadudbhūtaṃ vā jñānaṃ brahma ta.pa.135ka/721; yang na sku'i sgra ni tshogs kyi don te/ skyo bo'i tshogs dang dpung gi tshogs zhes bya ba yin no// samūhārtho vā kāyaśabdaḥ, janakāyo balakāya iti yathā bo.pa.42kha/2; dang por 'byor ba brtags nas ni/ /brtsam mam yang na mi brtsam bya// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā bo.a.22ka/7.47; yang na bdag gi bsod nams mthus/ /ma lus tshal ni me tog rgyas// matpuṇyānāṃ prabhāvādvā nikhilaṃ puṣpitaṃ vanam a.ka.182ka/80.18; vā'pi — yang na me tog phreng ldan pa/ /de dag dkyil 'khor nyid du dor// puṣpamālānvito vā'pi kṣepayed maṇḍale tu tam sa.du.115kha/190; punaḥ — yang na gang dag gang du yang ma nges pa/ de dag ni de la ltos pa med pa yang ma yin par 'gyur te ye tu punaryatra na niyatāḥ, te tatrānapekṣā api na bhavantyeva ta.pa.226ka/168; tathā — bcu bzhi 'am yang na tshes brgyad la/ /dur khrod sol ba blangs nas ni// caturdaśyāṃ tathā'ṣṭamyāṃ gṛhyāṅgāraṃ śmaśānataḥ gu.sa.126ka/78; ahosvit mi.ko.64ka; utāho ma.vyu.5437 (81ka); mi.ko.64ka

{{#arraymap:yang na

|; |@@@ | | }}