yang srid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang srid pa
* pā. punarbhavaḥ — las kyi zhing dang sred pa'i rlan dang ma rig pa'i mun pa dang rnam par shes pa'i sa bon gyis yang srid pa rab tu 'byung ba dang karmakṣetratṛṣṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca da.bhū.253ka/50; yid kyi dbang po ni yang srid par mtshams sbyor ba dang dbang gi ngo bo dang mthun par byed pa dag la dbang byed de// manindriyasya punarbhavasambandhavaśibhāvānuvartanayoḥ abhi.bhā.53kha/138; yang srid pa'am las kyi srid pa'i rtsa ba ni phra rgyas rnams yin punarbhavasya karmabhavasya vā mūlamanuśayāḥ abhi.sphu.88ka/759; gang zhig nor ldan chog mi shes/ /med do med do zhes bzlos pa/ /gal te de yis rab zhi na/ /yang srid dag tu su zhig 'gyur// nāsti nāstītyasaṃtoṣād ya eva dhanināṃ japaḥ punarbhave bhavet ko vā sa eva praśamo yadi a.ka.92kha/9.76;

{{#arraymap:yang srid pa

|; |@@@ | | }}