ye shes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ye shes
* saṃ.
  1. jñānam i. tattvajñānam — sogs pa'i mtshan nyid ni rnam par shes pa'o/ /bri ba'i mtshan nyid ni ye shes so// upacayalakṣaṇaṃ vijñānam, apacayalakṣaṇaṃ jñānam la.a.117kha/64; 'dir sems can thams cad kyi snying gi nang na gnas pa ni ye shes so// de yang gzhom du med pa'i sgra ste rtag tu nA da'i mtshan nyid do// iha sarvasattvānāṃ hṛdayāntargataṃ jñānam, taccānāhatadhvaniḥ sadā nādalakṣaṇaḥ vi.pra.127ka/3.54; de phyir de yi bsgrub bya ru/ /gyur pa'i ye shes rnam dpyad bya'i/ /'di yis srin bu'i grangs mkhyen pa/ /nged la 'gar yang nyer mkho med// tasmādanuṣṭheyagataṃ jñānamasya vicāryatām kīṭasaṃkhyāparijñānaṃ tasya naḥ kvopayujyate pra.vā.108kha/1.33; rnam par smin pa de las bzlog/ /bde ba'i ye shes za ba nyid// vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam he.ta.17ka/54; sangs rgyas pa rnams kyi ye shes ni sems can thams cad la snying rje'i bdag nyid can zhi ba'i las ston par byed pa'o// śāntakarmadeśakaṃ bauddhānāṃ jñānaṃ sarvasattvakaruṇātmakam vi.pra.273kha/2.98; rnam par bcad pa zla ba phyed pa'i rnam pa'o// thig le zlum po'o// ye shes rtse mo'i rnam pa'o// visargo arddhacandrākāro bindurvṛtto jñānaṃ śikhākāram vi.pra.157ka/1.5; bhagaḥ — b+ha gaM ye shes skye gnas 'dod// śrī.ko.173ka ii. = stong pa śūnyam — ye shes gzugs las so zhes pa stong pa'i gzugs las so// jñānabimbācchūnyabimbāditi vi.pra.67ka/4.119 iii. = rdo rje kuliśam — nam mkha'i khams ni pad ma la/ /b+ha ga zhes bya ye shes brjod// khadhātāviti padmeṣu jñānaṃ bhagamiti smṛtam he.ta.9kha/28; jñānaṃ kuliśam yo.ra.125 iv. = 'dod pa kāmaḥ — kun rdzob kyis ye shes 'dod pa ste de'i me ni 'dod pa'i me'o// 'dod pa'i me des rab tu rgyas par gyur pa na saṃvṛtyā jñānaṃ kāmastasya tejaḥ kāmāgnistena kāmāgninā prabuddhā satī vi.pra.63ka/4.110
  2. vijñānam — de la de 'dra'i ye shes ni/ /rim gyis gtso bo las byung 'gyur// tatra tādṛśi vijñāne krameṇa bhavati prabhoḥ ta.sa.132kha/1127; de thams cad mkhyen pa'i ye shes 'di la thams cad du dad pas rjes su 'brang zhing chos nyid tshad mar bgyis te 'di ltar mos pa zhes bgyi 'o// so'tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evamadhimukta iti a.sā.8ka/5; cetaḥ — spyi de rnal 'byor ye shes des/ /'dzin par mdzad pa ma yin no// sāmānyaṃ tasya naitena grahaṇaṃ yogicetasā ta.sa.132kha/1128; de nyid rtog pa'i ye shes kyis rnam par gcod par byed pa'i phyir tasyaiva ca parāmarśacetasā vyavacchedaḥ kriyate ta.pa.329ka/1126;
  • pā. jñānam
  1. ādarśādayaḥ — sangs rgyas rnams kyi ye shes ni rnam pa bzhi ste/ me long lta bu'i ye shes dang mnyam pa nyid kyi ye shes dang so sor rtog pa'i ye shes dang bya ba grub pa'i ye shes so// caturvidhaṃ buddhānāṃ jñānam — ādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca sū.vyā.160ka/48
  2. pāramitābhedaḥ — sbyin dang tshul khrims bzod brtson 'grus/ /bsam gtan dang ni shes rab thabs/ /smon lam stobs dang ye shes dang/ /'di dag pha rol phyin pa bcu// dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa ma.vi.44ka/154; dra. ye shes kyi pha rol tu phyin pa/
  3. tattvāvabodhaḥ — ye shes chags bral dbang phyug ni/ /mi zad bcu dang ldan pa can/ /bde byed ces ni gang grags pa/ /de yang bdag bsam pa yis shes// jñānaṃ vairāgyamaiśvaryamiti yo'pi daśāvyayaḥ śaṅkaraḥ śrūyate so'pi jñānavānātmavittayā ta.sa.116kha/1011;

{{#arraymap:ye shes

|; |@@@ | | }}