ye shes snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ye shes snang ba
jñānālokaḥ — ye shes kyi snang bas nang gi mun pa'i phung po 'jig pa ste gang gis sel ba jñānālokena vyapāstaḥ dhvasto'ntastamorāśiryena ta.pa.216ka/902; byang chub sems dpa'i spyod pa'i ye shes snang ba'i+i sgo byams pa chen po'i rgyal mtshan mahāmaitrīdhvajaṃ bodhisattvacaryājñānālokamukham ga.vyū.35ka/129; thogs pa med pa'i mtha' zhes bya ba'i ye shes snang ba thob bo// asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ ga.vyū.334kha/56; ye shes kyi/ /snang bas mi shes rab rib dag/ /'joms pa'i ajñānatimiraghnasya jñānālokasya śa.bu.111kha/37; jñānāvabhāsaḥ — 'jig rten thams cad du 'byung ba'i ye shes kyi snang ba la zhugs pa zhes bya ba'i ting nge 'dzin gyi sgo sarvalokasamudayajñānāvabhāsapratipannaṃ ca nāma samādhimukham ga.vyū.244ka/327; de lta bu'i ye shes snang bas 'dzin par yongs su rtsom ste evaṃ jñānāvabhāsapragrahaṇamārabhate da.bhū.257ka/53; jñānajyotiḥ — nam mkha' las byung rang byung ba/ /shes rab ye shes me po che/ /'od chen rnam par snang bar byed/ /ye shes snang ba lam me ba// gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān vairocano mahādīptirjñānajyotirvirocanaḥ vi.pra.49kha/4.51.

{{#arraymap:ye shes snang ba

|; |@@@ | | }}