yib pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yib pa
kṛ.
  1. nilīyamānaḥ, o nā — rab rib rab rgyas gtso bo nyid thob des/ /ma lus 'jig rten snang ba med byas nas/ /zla ba 'char rtsom 'jigs pas zil mnan te/ /dal bu yis ni yib pa bzhin du gyur// labdhādhikārā timirodgatiḥ sā kṛtvā nirālokamaśeṣalokam indūdayārambhabhayābhibhūtā nilīyamāneva śanairbabhūva a.ka.64ka/59.126
  2. nilīnaḥ — de'i mdun du rigs ngan dur khrod kyi rdzas la rku ba des rdzas de bor nas de nyid du yib bo// tato'sau śmaśānamoṣako mātaṅgastasya purastādbhāṇḍamapasṛjya tatraiva nilīnaḥ a.śa.277kha/255; gūḍhaḥ — re zhig glu snyan 'di ni de nyid kyi/ /ci slad de yib 'di ci yongs mi shes// tasyaiva tā– vanmṛdugītametad gūḍhaḥ sa kasmātkimidaṃ na jāne a.ka.66ka/59.143; naṣṭaḥ — yib pa dang ni skyabs pa 'o// triṣu naṣṭatirohitau a.ko.193kha/2.8.112; naśyate sma, adarśanaṃ prāpto naṣṭaḥ ṇaśa adarśane…raṇāt yatra kutra vā palāyitasya nāmanī a.vi.2.8.112; dra. yibs pa/

{{#arraymap:yib pa

|; |@@@ | | }}