yid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid
* saṃ. manaḥ — me yi rang bzhin bzhin du de yis bdag yid mdza' bas phug pa ci slad sreg// tatkiṃ vahnimayīva sā dahati me snehānuviddhaṃ manaḥ a.ka.299kha/108.71; sems kyis su ni lus 'dzin te/ /yid ni rtag tu rlom sems byed// cittena dhāryate kāyo mano manyati vai sadā la.a.175kha/137; yid nang du 'dzin par byed pas na bsam gtan no// dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā.198ka/99; sems ni las rnams sogs par byed/ /yid kyang rnam par sogs pa ste// cittena cīyate karma manasā ca vicīyate la.a.73ka/21; khyod kyis sems dang yid dang yid kyi rnam par shes pa dang bral zhingchos thams cad rnam par bsgom par bya cittamanomanovijñānavigatena tvayā sarvadharmā vibhāvayitavyāḥ la.a.59ka/5; mānasam— thub dbang dbus su thub pas de skad du/ /rmad byung mtshar ba'i yid kyis dris pa des// ityadbhutāviṣkṛtamānasena munīndramadhye muninā sa pṛṣṭaḥ a.ka.35kha/3.180; cittam— khams gsum pa thams cad kyi lus dang ngag dang yid phur bus gdab pa'i sngags sarvatraidhātukakāyavākcittakīlanavajra (mantra) m gu.sa.124ka/73; cetaḥ — mnyes gshin phan pa 'di yang nyon/ /rnam par dpyod la yid la gyis/ /'du byed thams cad mi rtag cing/ /zhi ba myang 'das 'jig pa med// śṛṇu vatsa hitaṃ cedaṃ vicārya kuru cetasi anityāḥ sarvasaṃskārāḥ śāntanirvāṇamakṣayam a.ka.298kha/39.20; matiḥ — legs par smras pa des yid dga' bar gyur nas subhāṣitena tena cābhiprasāditamatiḥ jā.mā.33kha/38; buddhiḥ — de rnams ni nyon mongs pa can ma yin pa'i lus dang ngag dang yid kyi gnas ngan len dang rang gi rtogs pa'i lam ston pa la gsal ba mi srid pa'i phyir ro// teṣāṃ (cākliṣṭa)kāya– vāgbuddhivaiguṇyasya svādhigatamārgoktyapāṭavasya ca sambhavāt bo.pa.42kha/1; hṛdayam — u da ya gnas mdzes pa can/ /dkyil 'khor la chags rgyal po 'di/ /mr-i du ka ras 'jig rten gyi/ /yid ni rab tu 'phrog par byed// asāvudayamārūḍhaḥ kāntimān raktamaṇḍalaḥ rājā harati lokasya hṛdayaṃ mṛdubhiḥ karaiḥ kā.ā.332kha/2.308; anaṅgam — a naM ga ni yid srubs dang/ /lus med nam mkha' yid la 'dod// śrī.ko.173ka;
  • pā.
  1. manaḥ i. indriyabhedaḥ — dbang po rnams ni drug ste/ /mig dang rna ba sna dang ni/ /lce dang lus dang de bzhin yid// indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā he.ta.18ka/56; lta dang nyan dang snom pa dang/ /myong bar byed dang reg byed yid/ /dbang po drug ste de dag gi/ /spyod yul blta bar bya la sogs// darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ indriyāṇi ṣaḍeteṣāṃ draṣṭavyādīni gocaraḥ pra.pa.38ka/43 ii. manodhātuḥ — drug po 'das ma thag pa yi/ /rnam shes gang yin de yid do// ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ abhi.ko.2kha/1.17 iii. (tī.da.) dravyabhedaḥ — rnam pa dgu zhes bya ba ni/ mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o// navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ iti sūtrāt ta.pa.257kha/231 iv. ābhāsabhedaḥ — rnam pa gsum du snang ba ni yid dang 'dzin pa dang rnam par rtog par snang ba ste trividhābhāso manudgrahavikalpābhāsaḥ sū.vyā.172ka/65; lus dang gnas dang longs spyod rnams/ /gzung ba rnam rig gsum po ste/ /yid dang 'dzin pa'i rnam rig dang/ /rnam par rtog ni 'dzin pa gsum// dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ mana udgrahavijñaptirvikalpo grāhakāstrayaḥ la.a.161kha/112
  2. mānasam, pratyakṣabhedaḥ — tshu rol mthong ba'i mngon sum ni rnam pa gsum ste/ dbang po dang yid dang sems dang sems las byung ba thams cad kyi rang rig pa'o// arvāgdarśinaḥ pratyakṣaṃ trividham —indriyajñānam, mānasam, sarvacittacaittānāmātmasaṃvedanaṃ ceti ta.pa.267kha/1004; rtags dang lung la ma ltos pa'i/ /yid ni rnal 'byor pa la yod// liṅgāgamanirāśaṃsaṃ mānasaṃ yogināṃ bhavet ta.sa.126kha/1090;
  • nā.
  1. manuḥ, ṛṣiḥ — shed kyi chos zhes bya ba ni yid kyis bkod pa'o// mānavo dharma iti manunā viracitaḥ ta.pa.323kha/1114; drang srong yid sogs tshig kyang ni/ /de nyid kyis ni bden par 'gyur// manvādivacanasyāpi tatkṛtaiva hi satyatā ta.sa.76ka/716; gal te de ni rig byed kyi/ /rtsa can yin na yid sogs bzhin/ /rig byed smra po kho na la/ /de dag de ltar ston par 'gyur// yadyasau vedamūlaḥ syād vedavādibhya eva tu upadeśaṃ prayaccheyuryathā manvādayastathā ta.sa.117kha/1015
  2. manaḥ, vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangyid dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…manaḥ ma.mū.96ka/7
  3. manasā, kinnarakanyā — 'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/ mi'am ci'i bu mo yid ces bya ba dang tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni tadyathā—manasā nāma kinnarakanyā kā.vyū.202kha/260
  4. mānasaḥ, gṛhapatiḥ — khyim bdag yid ces bya ba'i bu/ /yon tan ldan pa mnyan yod du/ /pad ma'i snying po'i 'od mtshungs pa/ /pad mo can zhes bya ba byung// śrāvastyāṃ mānasākhyasya padmagarbhanibhaprabhaḥ abhūd gṛhapateḥ sūnurguṇavān padmakābhidhaḥ a.ka.210ka/87.2.

{{#arraymap:yid

|; |@@@ | | }}