yid brtan du mi rung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid brtan du mi rung ba
* vi. anāśvāsikaḥ — de la mkhas pa'i rang bzhin can su zhig mi rtag cing mi gnas pa'i chos mi brtan pa yid brtan du mi rung ba dag la dga' ba'i sems bskyed pa'am tatra kaḥ paṇḍitajātīyo'nityeṣu na ca sthiteṣu dharmeṣvadhruveṣvanāśvāsikeṣvanunayacittamutpādayet śi.sa.84kha/83; aviśvasanīyaḥ — rkun po ltar yid brtan du mi rung ba coravadaviśvasanīyaḥ śi.sa.129ka/125;
  • saṃ.
  1. anāśvāsaḥ — mtshan nyid dang ldan pa la gnod pa srid na/ de'i mtshan nyid sun phyung ba kho nar 'gyur bas thams cad la yid brtan du mi rung ngo// lakṣaṇayukte hi bādhāsambhave tallakṣaṇameva dūṣitaṃ syāditi sarvatrānāśvāsaḥ pra.vṛ.268kha/9
  2. anāśvāsikatā— byang chub sems dpa' byang chub sems dpa'i sa gsum pa la gnas pa ni 'du byed kyi rnam pa thams cad la mi rtag pa yang dag pa ji lta ba bzhin du rab tu rtog go// … yid brtan du mi rung ba dang bodhisattvastṛtīyāyāṃ bodhisattvabhūmau sthito'nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṣate…anāśvāsikatāṃ ca da.bhū.195kha/19.

{{#arraymap:yid brtan du mi rung ba

|; |@@@ | | }}