yid brtan du rung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid brtan du rung ba
* vi. pratyayitaḥ — de nas sbrul khas sdigs pa des mi yid brtan du rung ba'i lag tu gser gyi thum po gtad nas glang po'i khyim gyi grong khyer du song ngo// tato'sāvāhituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ nagaraṃ gataḥ vi.va.204ka/1.78;
  • saṃ.
  1. āśvāsaḥ — zhes bya ba yid brtan du rung ba de lta bur mi 'gyur ro// ityāśvāsaḥ, evaṃvidho na syāditi abhi.sphu.223kha/1005
  2. viśvasanīyatā — ngan par smra ba'i gzhir yang gyur/ /yid kyang brtan du mi rung ngo// gatvā dhigvādalakṣatvaṃ hatā viśvasanīyatā jā.mā.144ka/166.

{{#arraymap:yid brtan du rung ba

|; |@@@ | | }}