yid brtan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid brtan pa
* saṃ. visrambhaḥ — byang chub sems dpa' srang la sgyu med pa dangyid brtan pa la gnod par byed pa med pa dang g.yos rnyed pa mi sgrub pa ste bodhisattvo na tulākūṭena… na visrambhaghātikayā, na dhūrtatayā lābhamupārjayati śi.sa.148kha/143; yid brtan skyon gyis rta yi gong nas g.yos/ /rta mgyogs shugs kyis rgyal po lhung bar gyur// visrambhadoṣāccalitāsano'tha drutāśvavegoparamātpapāta jā.mā.146kha/169; viśrambhaḥ — yid brtan mi rung 'chi bdag 'di/ /byas dang ma byas mi sdod pas/ /na dang mi na kun gyis kyang/ /glo bur tshe la yid mi brtan// kṛtākṛtāparīkṣo'yaṃ mṛtyurviśrambhaghātakaḥ svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ bo.a.5ka/2.34; viśvāsaḥ — gzhan gyi rdzas yid brtan te gtams pa la g.yo mi byed pa yin nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175; de nas ngang pa de dag yid brtan zhing mi rung du dogs pa med pas atha teṣāṃ haṃsānāṃ viśvāsādapāyanirāśaṅkānām jā.mā.120kha/139; viśvāsabhāvaḥ — mdza' bo rnams la sems shing byams pas grags pa thob/ /yid brtan rim gro byed pa'i bde ba'ang de las 'thob// vātsalyasaumyahṛdayastu suhṛtsu kīrtiṃ viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ jā.mā.145ka/168; āśvāsaḥ — gzhan la mchog tu yid brtan gyis/ /reg pa khyod kyi mdzes pa min/ /sbas pa yi ni sems dang nor/ /skye bo su yi su yis shes// pareṣu bhṛśamāśvāsaṃ spṛśataste na śobhanam guptaṃ cittaṃ ca vittaṃ ca jano jānāti kasya kaḥ a.ka.263ka/31.42; āsthā — sa khar (? sha phar ) nya gzhon 'phar ba lta bur rab tu g.yo ba'i mdzes sdug grogs/ /mi rnams dag la brdzun gyi yid brtan brtan par gnas pa'i 'ching ba sgrub// taruṇaśa– pharotphālālolāḥ parapriyasaṅgamā vidadhati nṛṇāmāsthāṃ mithyāsthirasthitibandhanīm a.ka.136ka/67.22;

{{#arraymap:yid brtan pa

|; |@@@ | | }}