yid byung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid byung
* kri. udvijate— sdig pa las yid byung la/ dge ba kun tu spyod pa la dga' zhing pāpādudvijate, kuśalasamācāre ramate bo.bhū.99kha/127;
  1. saṃvignamanāḥ — de nas rgyal pos rgas pa dang nad pa dang shi ba yang dag par mthong nas yid byung ste tato jīrṇā– turamṛtasandarśanāt saṃvignamanāḥ vi.va.155ka/1.43; vimanāḥ — ces pa rgyal po'i tshig thos nas/ /yongs su bzhin log shugs rings can/ /longs spyod mchog la yid byung ba'i/ /rngon pas lan ni rab smras pa// śrutveti rājavacanaṃ parimlānānanaḥ śvasan varopabhogavimanāḥ pratyabhāṣata lubdhakaḥ a.ka.39ka/55.25; jātanirvedaḥ — yab ni yum dang 'grogs nas rgan po'i dngos pos yid byung ste tāto'jjukā ca sthavirabhāvajātanirvedau nā.nā.225kha/6; saghṛṇaḥ, o ṇā— lus las bog pa'i skra sogs la/ /yid byung blo ni skye 'gyur zhing// keśādiṣu kalevarāt cyuteṣu saghṛṇā buddhirjāyate pra.vā.116ka/1.231
  2. mānasaḥ— yid las byung ba'i sems kyis ni/ /de ni ro sogs mkhyen pa yin// mānasena tu cittena vettyeva sa rasādikam ta.sa.123kha/1073; mānasī — shes rab de yang gang zhe na/ rnam par shes pa'i tshogs lnga las byung ba dge ba dang mi dge ba dang lung du ma bstan pa dang/ yid las byung ba kā punarasau prajñā? pañcavijñānakāyikā kuśalākuśalāvyākṛtā mānasī abhi.sphu.239ka/1034; manomayaḥ — 'di dag niyid las byung ba'i me tog go// manomayānyetāni puṣpāṇi a.sā.37ka/21; der gzugs bzang ba yid las byung badus ring por gnas par 'gyur ba te tatra bhavanti rūpiṇo manomayāḥ… dīrghamadhvānaṃ tiṣṭhanti abhi.sphu.93kha/770;
  1. manasaḥ i. pratyekabuddhaḥ — 'di lta ste/ spos kyi ngad ldang dangyid las byung ba dangnor lha dang/ de dag dang gzhan yang rang sangs rgyas tadyathā—gandhamādanaḥ…manasaḥ…vasuśceti etai– ścānyaiśca pratyekabuddha(–) ma.mū.99ka/9 ii. vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangyid las byung ba dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…manasaḥ ma.mū.96ka/7
  2. mānasī, kinnarakanyā — 'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/ mi'am ci'i bu mo yid ces bya ba dang mi'am ci'i bu mo yid las byung ba zhes bya ba dang tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni tadyathā—manasā nāma kinnarakanyā, mānasī nāma kinnarakanyā kā.vyū.202kha/260
  3. = 'dod lha manobhavaḥ, kāmadevaḥ — 'di bde gshegs bstan pa dag dang … /yid byung ba rnam par sel bar byed pa idaṃ sugataśāsanaṃ…manobhavavisarjana– m a.ka.32kha/53.50; shAkya thub pa gang gis yid las byung rnams shes rab ye shes stobs kyis rang nyid kyi/ /rdo rje nas bkug rang gi dpral ba dang ni rdo rje gtsug tor chen por drangs gyur pa// yenākṛṣya manobhavaḥ svakuliśānnīto lalāṭaṃ svakaṃ prajñājñānabalena śākyamuninā vajraṃ mahoṣṇīṣakam vi.pra.183kha/5.1.

{{#arraymap:yid byung

|; |@@@ | | }}