yid ches pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid ches pa
* kri. pratyeti — de'i tshul khrims dang brtul zhugs tu mchog tu 'dzin pa 'di yang rgyu ma yin pa la rgyur yid ches pa yin pas sdug bsngal mthong bas spang bar bya ba'o// tasyāpyayamakāraṇaṃ kāraṇataḥ pratyetīti duḥkhadarśanaprahātavyaḥ śīlavrataparāmarśaḥ abhi.sphu.96kha/774; abhiśraddadhāti — de ni de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas rnams kyi sngon gyi mtha' spyod pa mngon par bsgrubs pa'i rgyud la yid ches pa yin so'bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśam da.bhū.180ka/11;
  • saṃ.
  1. pratyayaḥ — srin bus zos rjes yi ge la/ /rab zhugs yid ches kyis rmongs pa/ /rtog dpyod med rnams 'gal ba yi/ /dngos po la yang rab tu 'jug// guṇākārapravṛttena pratyayena vimohitāḥ nirvicārya pravartante viruddheṣvapi vastuṣu a.ka.323kha/40.196; bud med byis pa sa skyong ni/ /mchog tu bsngags pa la yid ches// abalābālabhūpālā varṇana– pratyayāḥ param a.ka.176ka/20.8; sampratyayaḥ — de la dad pa ni mos pa dang yid ches pa'o// tatra bhaktiradhimuktiḥ sampratyayaḥ sū.bhā.184ka/79; bden pa rnams yang dag pa ji lta ba bzhin rtogs nas yid ches pa ni shes nas dad pa yin no// yathābhūtasatyānyavabudhya sampratyayo'vetyaprasādaḥ abhi.bhā.41ka/1026; sampratipattiḥ — gang la gzhan yid ches pa de ni gsal bar brjod do// prakāśito hyasāvucyate yatra parasya sampratipattiḥ pra.a.123kha/467; abhisampratyayaḥ — yon tan srid pa la yang brten nas gzhan dag gi thob pa la yid ches shing pareṣāṃ cādhigame'bhisampratyayaguṇasambhāvanāmāgamya bo.bhū.44kha/57; viśvāsaḥ — de la rtog pa dang ldan pa rnams tshad ma nyid du yid ches pa ma yin no zhes ston pa ni na tatra pramāṇatvena prekṣāvatāṃ viśvāso yukta iti darśayati ta.pa.276ka/1020; samāśvāsaḥ — 'o na 'di la yang ci ltar yid ches zhe na atrāpi tarhi kathaṃ samāśvāsaḥ pra.a.110kha/118; visrambhaḥ — de yi sbyin pa'i mthu chen grags par gyur/ /phongs pa rnams ni yid ches spobs shing slong// khyātāvadāne hi babhūva tasmin visrambhadhṛṣṭapraṇayo'rthivargaḥ jā.mā.18kha/20; adhimuktiḥ — de dad pa la dbang bsgyur ba dang mos pa mang ba dang yid ches pa shin tu rnam par dag pa dang sa śraddhādhipateyatayā prasādabahulatayā adhimuktiviśuddhyā da.bhū.176ka/9; abhijñānam — yid ches pa la brten par bya'o// gzhan gyis mi shes pa'i bye brag brtag pa ni thabs yin no// abhijñānasaṃśrayaṇamaviditasyāpareṇa viśeṣagatāvupāyaḥ vi.sū.71ka/88
  2. āptaḥ — rtag pa'am yid ches pas smras pa/ /ngag gang nges par bzung ba yin// nityamāptapraṇītaṃ vā vākyaṃ yaccāvadhāryate ta.sa.105ka/924; rigs pa'am yid ches pa'i lung gi dngos po la the tshom med pa gang yin pa de nges pa ste yuktita āptopadeśato vā yadvastu asandigdhaṃ tanniścitam tri.bhā.155ka/53; yid ches pa'i tshig āptavacanam pra.a.173ka/524; mngon sum dang rjes su dpag pa dang yid ches pa'i lung gi tshad ma la brten nas pratyakṣamanumānamāptāgamaṃ pramāṇaṃ niśritya bo.bhū.21ka/25
  3. āsthā— rkyen gang gis ni der yid ches/ /de ni theg chen la yang mtshungs// yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru bo.a.12kha/9.43; sambhāvanā — dad pa zhes bya ba ni yon tan la yid ches pa yin la śraddhā hi nāma guṇasambhāvanā abhi.bhā.69ka/203
  4. = yid ches pa nyid āptatā— thams cad mkhyen pa dang yid ches pa de gnyis kyi rtags su gyur pa'i tshad ma phul du phyin pa ni rtags kyi bdag nyid tshad ma'i bye brag go// sarvajñatā ca āptatā ca tayorliṅgabhūtaḥ pramāṇātiśayo liṅgātmakaḥ pramāṇaviśeṣaḥ nyā.ṭī.89ka/245; śraddheyatā — de skad khyod ni rab tu gus smras nga*/ /ci ltar byas kyang yid ches mi rung ngo// idaṃ tvayā hyādṛtamucyamānaṃ śraddheyatāṃ naiva kathaṃcideti jā.mā.190ka/221
  5. praṇayaḥ — bi sra m+b+ha ni yid ches mthun// visrambhaḥ praṇaye'pi ca a.ko.227kha/3.3.135; praṇayo'bhilāṣaviśeṣaḥ a.viva.3.3.135;

{{#arraymap:yid ches pa

|; |@@@ | | }}