yid ches par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid ches par 'gyur
kri.
  1. pratyeti — ganglog par lta bas yang dag par yid ches par 'gyur ba de yang/ ci'i phyirma yin yaśca…mithyādṛṣṭyā śuddhiṃ pratyeti sa kasmānna abhi.bhā.230kha/775
  2. pratyeṣyati — de thar pa'i lam med do zhes lta ba'am/ /the tshom za ba na ji ltar des dag par yid ches par 'gyur sa nāsti mokṣamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyati abhi.bhā.230kha/775; śraddhāsyati — lam der bzhud nas rtogs shig dang/ de'i tshe nga la yid ches par 'gyur ro// gatvā ca mārgaṃ nirīkṣasva, tadā me śraddhāsyasi kā.vyū.223ka/285; pratīyiṣyati — gang dag bcom ldan 'das kyis bshad pa la dad pa dang yid ches pa dang 'dzin par 'gyur ba mchis so// santi…yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti sa.pu.15kha/25
  3. pratyāyyeta— de yang tshad ma ma yin pa'i phyir ji ltar mi bden pa des de yid ches par 'gyur tasyāpramāṇatvāt kathaṃ tenāsatyena sa pratyāyyeta ta.pa.268kha/1006.

{{#arraymap:yid ches par 'gyur

|; |@@@ | | }}