yid gcugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid gcugs pa
* saṃ. visrambhaḥ — ma la yid gcugs 'jigs med cing/ /nu zho 'dod phyir lhags pa la// stanyatarṣādupasṛtān mātṛvisrambhanirvyathān jā.mā.4kha/3; viśrambhaḥ — de dus de yi gnas su bdag/ /ri bong gsal bar smra byed pa/ /de yi gtam la yid gcugs skyes/ /mdza' ba dang ldan rtag gnas gyur// tasmin kāle sphuṭālāpaḥ śaśako'haṃ tadāśrame tatkathājātaviśrambhaḥ prītimān avasaṃ sadā a.ka.279kha/104.8; slob dpon nam mkhan po'i mnod par bya'o// yid gcugs pa'i gnas kyi don du yang ngo// gṛhṇīyādācāryopādhyāyo vā viśrambhasthānārthaṃ ca vi.sū.67kha/84; viśvāsaḥ — dpal 'byor yid gcugs gnas gyur pa/ /sna tshogs zhes pa'i grong khyer byung/ /kun la phan pa'i nus pa can/ /legs byas skye ba'i sa gzhi bzhin// purī babhūva viśvākhyā viśvāsavasatiḥ śriyaḥ viśvopakāraśaktasya sukṛtasyeva janmabhūḥ a.ka.203kha/23.3; vi.sū.14ka/15; praṇayaḥ — a b+hi mA na nor sogs kyi/ /dregs pa shes pa yid gcugs 'tshe// abhimāno'rthādidarpe jñāne praṇayahiṃsayoḥ a.ko.225kha/3.3.110; praṇayaḥ prārthanā a.vi.3.3.110;

{{#arraymap:yid gcugs pa

|; |@@@ | | }}