yid kyi blo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid kyi blo
manomatiḥ — gzugs med pa'i khams na lus med kyang yid kyi blo'i gnas skabs khas len pa'i phyir ro// virūpe dhātau śarīramantareṇāpi manomateravasthānābhyupagamāt ta.pa.96kha/645; lus rnam par 'gyur yang yid kyi blo mi 'gyur ba'i phyir dehavikāre'pi manomateravikārād ta.pa.105kha/661; glang po la sogs pa'i lus la gnas pa'i yid kyi blo khyad par du 'phags par 'gyur gyi gajādidehavartinī ca manomatiratiśayavatī prāpnoti ta.pa.94kha/642; manobuddhiḥ — gsang nad la sogs gnas skabs su/ /lus ni rnam par 'gyur na yang/ /yid kyi blo ni mi 'gyur te// prasuptikādyavasthāsu śarīravikṛtāvapi nānyathātvaṃ manobuddheḥ ta.sa.70kha/661; manodhīḥ — nyams byed ces bya ba la sogs pa'i nad la sogs pas lus kyi dbang po la sogs pa la gnod kyang yid kyi blo ma tshang ba med pa nyid du yod par nyams su myong ngo// prasuptikādirogādinā kāyendriyādīnāmupaghāte'pi manodhīravikṛtaivāvikalāṃ svasattāmanubhavati ta.pa.95ka/642; mānasī buddhiḥ — mig la sogs la ltos med phyir/ /rang dga' yid kyi blo yin te/ /rang gi nyer len stobs nyid kyis/ /rmi lam sogs ltar 'byung bar 'gyur// svatantrā mānasī buddhiścakṣurādyanapekṣaṇāt svopādānabalenaiva svapnādāviva vartate ta.sa.70kha/660.

{{#arraymap:yid kyi blo

|; |@@@ | | }}