yid kyi shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid kyi shes pa
pā. manojñānam — pha rol yid shes dri med kyang/ /de bzhin tathā paramanojñānaṃ nirmalam abhi.ko.22ka /7.11; yid kyi shes pa rang dbang ni/ /'gas kyang mthong ba yod ma yin// svatantraṃ tu manojñānaṃ naiva ke– nacidīkṣyate pra.a.44ka/51; mānasaṃ jñānam — kun mkhyen la ni ma lus pa'i/ /dngos po dang 'brel de nyid kyi/ /goms pa'i stobs las byung ba can/ /yid shes tshad ma gcig tu btags// samastavastusambaddhatattvābhyāsabalodgatam sārvajñaṃ mānasaṃ jñānaṃ mānamekaṃ prakalpyate ta.sa.123ka/1072; rnal 'byor goms pa'i khyad par gyis/ /rnal 'byor rnams kyi yid shes ni/ /de ltar phul byung dngos 'gyur bas/ /'dir ni gnod pa can yod min// yogābhyāsaviśeṣācca yogināṃ mānasaṃ tathā jñānaṃ prakṛṣṭarūpaṃ syādityatrāsti na bādhakam ta.sa.124ka/1076.

{{#arraymap:yid kyi shes pa

|; |@@@ | | }}