yid la byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yid la byed pa
* kri.
  1. manasi karoti — de la rnal 'byor spyod pa bdag tu lta ba spyad pa ni 'dod pa na spyod pa'i sdug bsngal la rnam pa gcig bor nas rnam pa gsum gyis yid la byed do// tatrātmadṛṣṭicarito yogācāraḥ punastatkāmāvacaraṃ duḥkhaṃ tribhirākārairmanasi karoti, ekamākāraṃ hitvā abhi.sphu.169ka/911; cetasi kurute — dam pa rnams ni 'khor ba nye bar zhi slad rmongs chen myu gu nyams byed pa/ /skye ba gzhan la nyer bsgrubs chags bral gnas ni gal te yid la byed pa na// saṃsāroparamāya cetasi satāṃ janmāntaropārjitaṃ vairāgyaṃ kurute padaṃ yadi mahāmohaprarohāpaham a.ka.312kha/40.61
  2. manaścakāra — tshe rabs snga ma la snying rje bya ba la goms par byas pas gzhan la phan par byas pa'i yid la byed pa rtsol ba med par ma gyur to// pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṃ manaścakāra jā.mā.172kha/200; manasi cakāra — lus la ma chags pa'i phyir de dag mi snang bar gyur pa'i rgyu yid la mi byed do// svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra jā.mā.32ka/37;
  • saṃ.
  1. ma– naskāraḥ — dang por mig gi blo skye ba na rjes su mthun pa'i yid la byed pa la ltos pa dang bcas pa nyid skye bas prathamataraṃ cākṣabuddhirutpadyamānā'nuguṇamanaskārasāpekṣaivotpadyate ta.pa.98kha/647; manasikāraḥ — btung ba yid la byed pa mi skyed pa na pānīyamanasikāramutpādayati a.sā.422ka/238; yid la byed pa yongs su tshol ba la tshigs su bcad pa lnga ste manasikāraparyeṣṭau pañca ślokāḥ sū.vyā.166ka/57; rnal 'byor yid la byed pas zin pa'i zhi gnas dang lhag mthong bsgom pa yogamanasikārasaṃgṛhītā śamathavipaśyanā bhāvanā bo.bhū.104kha/133; manasaḥ kṛtiḥ — tshul bzhin ma yin yid byed ni/ /sems kyi rang bzhin la gnas te// cittaprakṛtimālīnā'yoniśo manasaḥ kṛtiḥ ra.vi.97kha/43; manasikaraṇam — kun tu rtog pa dag gis rnam pa thams cad du sbyin pa la sogs pa la sbyor yid la byed pa'i phyir ro// saṅkalpaiḥ sarvaprakāradānādiprayogamanasikaraṇāt sū.vyā.177ka/71; yid la byed pa ni dmigs par byed pa ste manasikaraṇamālambanīkaraṇam abhi.sphu.248kha/1052
  2. ābhogaḥ — rtog med rnam pa'i shes pa nyid/ /dang po nyid du skye 'gyur zhing/ /de nas brda rnams yid byed la/ /de las de dran ajalpākāramevādau vijñānaṃ tu prajāyate tatastu samayābhogastasmāt smārtam ta.sa.28ka/298; gal te de ltar yin na ni/ /'dod pas sbyar ba'i brda dbye ba/ /yid la byed pas rjes 'jug pa'i/ /blo dbye ba ni cis mi 'dod// yadyevamiyameṣveva bhedeṣviṣṭā na kiṃ matiḥ icchāracitasaṅketabhedābhogānusāriṇī ta.sa.29kha/310
  3. abhidhyānam — bsgrub par bya ba nyid byin len ma bstabs pa dang rung bar ma byas pa dang dus ma yin par za ba la sogs pa rung bar bya ba dag las rtsom 'dod pa na byang gi sgra mi snyan dag na grags pa yid la byed pa bya'o// uttarakauravaprasiddheḥ sarvatrāpratigṛhītopabhogādau prāripsāyāmabhidhyānam vi.sū.37ka/47;
  1. manaskāraḥ, mahābhūmikacaittabhedaḥ — tshor dangyid la byed dang … / ting nge 'dzin sems thams cad la// vedanā…manaskāraḥ…samādhiḥ sarvacetasi abhi.ko.4kha/2.24; yid la byed pa ni sems kyi 'jug pa'o// manaskārāścetasa ābhogaḥ tri.bhā.151ka/40; abhi.bhā.64kha/187
  2. = dngos bhāvaḥ, sthāyibhāvaḥ — dpa' ba sgeg pa dag gi dngos ( dpa' dang sgeg pa'i yid byed kyi pā.bhe.) / /brtan pa khro dang ya mtshan no/ /dbyangs bdun rdzogs pa 'di dag ni/ /tha dad lam du rab tu 'jug// vīraśṛṅgārayorbhāvau sthāyinau krodhavismayau pūrṇasaptasvaraḥ so'yaṃ bhinnamārgaḥ pravartate kā.ā.340kha/3.170.

{{#arraymap:yid la byed pa

|; |@@@ | | }}