yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yin
# kri. i. bhavati — dge sbyong gi tshul dang ldan pas dge sbyong yin te śrāmaṇyayogācchramaṇo bhavati abhi.sphu.207kha/979; sbyin pa'i pha rol tu phyin pa rdzogs pa yin no// dānapāramitāparipūrirbhavati bo.pa.89kha/52; rigs de ni phar 'dzin pa yin pitṛjñaṃ ca tatkulaṃ bhavati la.vi.15kha/17; de dag ni mdza' bar 'dod pa yin te/ mi mdza' bar 'dod pa ma yin mitrakāmāśca te bha– vanti, nāmitrakāmāḥ a.sā.296kha/167; ji ltar na mdzes pa yin zhe na kathaṃ prāsādiko bhavati śrā.bhū.65ka /162; vidyate — de phyir dbang 'das don rnams ni/ /dngos su gzigs pa kho na yin// tasmādatīndriyārthānāṃ sākṣād draṣṭaiva vidyate ta.sa.119ka/1024 ii. bhavet — bcu po pa ni dang po yin/ /dang po pa ni brgyad po yin// daśamī tu bhavet prathamī prathamī cāṣṭamī bhavet la.a.166kha/121; 'dir chos sam chos can nam tshogs pa bsgrub bya yin grang na atra ca dharmī dharmaḥ samudāyo vā sādhyo bhavet pra.a.203kha/560; mtshams med par ni mtshams bcad pas/ /de ni mtshams med las yin no// nirantarāntaracchedātkarma hyānantaraṃ bhavet la.a.176ka/137; re zhig btsun mo shes rab yin/ /skyes bu thabs su brjod pa nyid// yoṣit tāvad bhavet prajñā upāyaḥ puruṣaḥ smṛtaḥ he.ta.9kha/28; syāt — gnyis po pa ni gsum pa yin/ /bzhi po yang ni lnga po yin// dvitīyā tu tṛtīyā syāccaturthī pañcamī bhavet la.a.166kha/121; de ste ma byas pa yin na ni bdag nyid du ma red pas na/ tshogs yang dag par bsgrubs pa yang don med par 'gyur te athākṛtakaḥ syāt, alabdhātma– katvāt samudāgatasambhāravaiyarthyaṃ syāt la.a.130ka/76; astu — 'chad pa po tshad mar gyur pa'i skyes bu nyid don ji lta ba bzhin shes pa'i rgyu yin gyi puruṣā eva pramāṇabhūtāḥ praṇetāro yathārthajñānakāraṇaṃ santu ta.pa.167ka/790 iii. abhūt — bran pho khyim bdag mdzes pa yin/ … /brgya byin nag po 'char ka yin// citro gṛhapatirdāsaḥ… kālodāyī ca śakro'bhūt jā.mā.104ka/120
  1. sahāyakakriyāpadatvena prayogaḥ i. ( mdzad pa yin karoti) — zhes bya ba'i gzhung 'dis mtshan nyid mdzad pa de'i bdag nyid 'gegs par mdzad pa yin no// ityanena granthena lakṣaṇakārastādātmyapratiṣedhaṃ karoti ta.pa.6ka/457; de la yang ni nus yod de/ /gang tshe nyer bstan mdzad pa yin// sāmarthyamapi tasyāsti deśanāṃ kurute yadā ta.sa.132kha/1129; ( 'jug pa yin praviśati) — tshangs ris pa dag gi nang nas shi 'phos te'og min du 'jug pa yin no// brahmakāyikebhyaś– cyutvā…akaniṣṭhān praviśati abhi.sphu.190kha/952; ( smras pa yin kathayati) — 'dis kyang tshig gi zur gyis rang gi phyogs khyad par du 'phags par smras pa yin no// anena ca svapakṣotkarṣaṃ vakroktyā kathayati ta.pa.142kha/737; ( mdzes pa yin śobhate) — de lta bu sogs brjod pa ni/ /dad dang ldan la mdzes pa yin// ityādi kīrtyamānaṃ tu śraddadhāneṣu śobhate ta.sa.118ka/1019; ( ltos pa yin apekṣate) — 'dir nyon mongs pa 'di dag rtsig ngos kyi ri mo dang 'bras bu smin pa nyid bzhin du bskyed par bya ba brten pa la ltos pa yin no// iha amī rāgādayaḥ kuḍyaṃ citravat phalaṃ pakvatādivacca utpattau āśrayamapekṣante pra.pa.148ka/198; ( bstan pa yin vyapadiśyate) — zhes bstan pa yin no// iti vyapadiśyante ta.pa.170kha/59; ( skye ba yin utpadyate) — don med na yang tshul bzhin ma yin pa'i rnam par rtog pa mngon sum du gyur pa las skye ba yin no// vinā'pi cārthenāyoniśovikalpasammukhībhāve satyutpadyante ta.pa.295ka/1053; ( mtshon pa yin upalakṣyate) — des na dmigs pas ni yod pa mtshon pa yin no// tasmādupalabdhyā sattopalakṣyate pra.a.60kha/69; ( 'gyur ba yin syāt) — de 'dzin don gcig nyid dag gis/ /sgra la blo gcig 'gyur ba yin// tadgrāhyaikārthatābhyāṃ ca śabde syādekatāmatiḥ ta.sa.99kha/881 ii. ( bshad pa yin uktam)— zhes bya ba ni nges pa'i tshig gi tshul brten nas bshad pa yin no// iti nairuktaṃ vidhimāśrityoktam abhi.sphu.281ka/1114; ( bsal ba yin pratikṣiptam) — de dag kyang ni bsal ba yin pratikṣiptaṃ tadapi pra.vā.101kha/3.181; ( rdzogs pa yin samāptaḥ) — de ltar na don rtogs par 'gyur ba'i phyir tshad ma'i bya ba rdzogs pa yin no// tathā ca satyarthādhigamāt samāptaḥ pramāṇavyāpāraḥ nyā.ṭī.37kha/19
  2. da ltar byung ba'i mig de dang 'dra ba'i bya ba gang zhig yin pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram abhi.bhā.240kha/808; gnod par byed pa'i tshad ma ni ci zhig yin kiṃ punarbādhakaṃ pramāṇam vā.ṭī.58ka/13; 'di ci zhig yin kimidam jā.mā.158kha/183; 'dir ni ji ltar chos mthun pa yin zhe na kiṃ punaratra sādharmyam śrā.bhū.42ka/106; dngos po rnams skye ba med do snyam pa'i nges pa 'di tshad ma las skyes pa zhig gam/ 'on te tshad ma ma yin pa las skyes pa zhig yin grang anutpannā bhāvā iti kimayaṃ pramāṇajo niścaya utāpramāṇajaḥ pra.pa.18kha/19; 'di ni byed pa'i mtshan nyid yin idaṃ kāritralakṣaṇam abhi.a.7kha/4.28; 'dzin pa'i phyir rten yin no// dhāraṇādādhāraḥ pra.a.73ka/81; khye'u 'di mdza' bo'i bu yin la ayaṃ dārako mitrasya putraḥ a.śa.99kha/89; brdzun ni brdzun gyi tshig yin la asatyaṃ mṛṣāvādaḥ ta.pa.213ka/896; lung las yin zhes gzhan 'dzer ba// āgamāt, paraḥ prāha pra.a.25kha/29; de bas na don rtogs pa kho na tshad ma'i 'bras bu yin la ata eva cārthādhigatireva pramāṇaphalam nyā.ṭī.37kha/19; gzhal bya rtogs pa ni tshad ma la rag las pa yin la pramāṇādhīno hi prameyādhigamaḥ pra.a.2ka/3; rtsa ba'i sgra ni rgyu'i don yin no// hetvartho hi mūlaśabdaḥ abhi.sphu.253kha/1060;

{{#arraymap:yin

|; |@@@ | | }}