yin na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yin na
sati — de ltar yin na 'tshed par bya ba'i gtso bo'i sgrub byed gang yin pa de 'tshed pa po'i sgras brjod pa evaṃ sati pacanakriyāyā yat pradhānaṃ sādhanam, tat pācakaśabdenocyate ta.pa.297kha/307; satī — de lta na don rtogs pa la nges pa yin na skyes bu nyung zad kyi mtshams dang 'bral ba mtshams med par 'dod dam/ 'on te ma yin tataścārthabodhaniyatā satī kimanavadhiriṣṭā katipayapuruṣāvadhirahitā? āhosvinna ta.pa.197ka/860; sati ca — rgyu dang bcas pa nyid yin na/ re zhig rgyu dang 'bras bu dag ni dus mtshungs par rigs pa ma yin te sati ca sahetukatve na tāvat samakāle kāryakāraṇe yukte ta.pa.114kha/679; satyām — de yin te rgyu dang 'bras bu nyid yin na legs par byas pa thams cad du 'gyur tasyāṃ ca kāryakāraṇatāyāṃ satyāṃ sarvadaivāyaṃ saṃskāro bhavet ta.pa.188kha/839; dra.skyes bu byed po yin na 'di/ /gzhan bzhin tshad mar mi 'gyur ro// puṃsi kartari naivāsya prāmāṇyaṃ syāt tadanyavat ta.sa.114ka/988; ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; gal te de pho zhig yin na ma'i lto'i g.yas phyogs su snyes nas rgyab rol du kha bltas te tsog tsog por skye'o// sa cet pumān bhavati māturdakṣiṇakukṣimāśritya pṛṣṭhābhimukha utkuṭukaḥ sambhavati abhi.bhā.121ka/427; dum bu 'dzin pa nyid yin na ji snyed kyis 'grub pa dag gis so// khaṇḍadharatāyāṃ yāvadbhiḥ sampattiḥ vi. sū.61ka/77.

{{#arraymap:yin na

|; |@@@ | | }}