yod min

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod min
* kri. nāsti — tshor po 'ga' yang yod min te/ /des na tshor ba de nyid min// na cāsti vedakaḥ kaścidvedanā'to na tattvataḥ bo.a.34kha/9.102; grib shing chos dang mtshungs pa gzhan yod min// chāyātarurdharmasamo'sti nānyaḥ a.ka.21ka/3.20; rgyu 'bras nyid ni yod pa min// kāryakāraṇatā nāsti ta.sa.68ka/634; blo la skye ba las ma gtogs pa'i bya ba yod pa ma yin te na hi buddherjanmātirekī vyāpāro'sti ta.pa.253kha/223; bdag yod ma yin yod mi 'gyur// nāsmyahaṃ na bhaviṣyāmi ta.pa.293ka/1048; 'dod pas bkod pa'i bye brag la/ /rtsod pa su la'ang yod ma yin// icchāracitabhede tu na vivādo'sti kasyacit ta.sa.100ka/884; na samasti — dbang 'das dngos don shes pa ni/ /'ga' zhig khyod la yod pa min// atīndriyapadārthajño na hi kaścit samasti vaḥ ta.sa.130kha/1113; sgra la ni myur ba la sogs pa'i rnam pa yod pa ma yin te na ca śabdasya drutākāraḥ samasti ta.pa.179kha/820; naivāsti — de la phyi rol rig pa yi/ /rnam pa 'di yang yod ma yin// tasyāyamapi naivāsti prakāro bāhyavedane ta.sa.73ka/683; nus pa yang ni yod min te/ /yang na thams cad nus ldan nyid// sāmarthyamapi naivāsti samarthe sarvameva vā ta.sa.118kha/1023; nāste — grub zin pa la ma grub pa gzhan ni yod pa ma yin te na ca pariniṣpannasyāparamapariniṣpannamāste pra.a.7kha/9; na vidyate — bu khyod mtshungs pa yi/ /mkhas pa smra ba po yod min// tvatsadṛśaḥ putra vidvān vādī na vidyate a.ka.302ka/39.55; rnam rig 'di ni ming tsam ste/ /mtshan nyid kyis ni yod pa min// vijñaptirnāmamātreyaṃ lakṣaṇena na vidyate la.a.93kha/40; gzung ba'i mtshan nyid dang ldan pa/ /'dir ni cung zad yod min te// grāhyalakṣaṇasaṃyuktaṃ na kiñcidiha vidyate ta.sa.13kha/156; khyod la sdig pa yod ma yin// na pāpaṃ vidyate tava a.ka.197kha/83.20; naiva vidyate— dngos po gcig la rnam pa gnyis/ /yang dag par ni yod ma yin// teṣāmapi dvirūpatvaṃ bhāvikaṃ naiva vidyate ta.sa.63kha/599; mtshungs pa'i blos ni rtogs nyid phyir/ /du ma nyid du yod pa min// samānabuddhigamyatvānnānātvaṃ naiva vidyate ta.sa.81ka/750; che chung sogs rigs dbye ba yis/ /gcig nyid yod pa ma yin no// sthūlasūkṣmādivadbhedādekatvaṃ naiva vidyate ta.sa.93ka/847; na sambhavati — ji ltar de dag la yod pa ma yin no zhes de dag dpyad zin to// cintitametat yathā teṣu na sambhavatīti pra.vṛ.307ka/53;
  • saṃ.
  1. abhāvaḥ — de yod min na rjes dpag sogs/ /tshad mar 'gyur ba ma yin nyid// tadabhāve tu naiva syāt pramāṇamanumādikam ta.sa.18kha/201; asambhavaḥ — sgrub pa yod min gang gsungs pa/ /spyi la sogs pa med phyir te// asambhavo vidheruktaḥ sāmānyāderasambhavāt ta.sa.40kha/417
  2. asattvam — des na de ltar skad cig ma ma yin pa'i don 'di ni rim pa'am cig car 'ga' zhig don byed pa'i cha phra mo tsam yang sgrub par mi nus pa'i phyir yod pa ma yin no// tadevamayamakṣaṇikaḥ padārthaḥ krameṇa yugapadvā na kāñcidapyarthakriyāmātrāmaṃśato'pi kṣamo nivartayitumityasattvamevāsya vā.ṭī.56kha/9; niḥsattvam — gal te de yod pa ma yin pa ste/ yod pas stong par gyur nalas 'das pa 'bras bu 'byin par mi 'gyur ro// atītaṃ karma phaladaṃ na syāt , yadi tanniḥsattvaṃ sattāśūnyaṃ bhavet ta.pa.82ka/616; 'das pa'i las kyang yod min na/ /ji ltar 'bras bu ster bar 'dod// karmātītaṃ ca niḥsattvaṃ kathaṃ phaladamiṣyate ta.sa.65kha/615;
  1. avidyamānaḥ — yod pa nyid rjes su 'gro bar byed pa yin gyi yod pa ma yin pa ni ma yin no// vidyamānasyaivānvetṛtvam, nā– vidyamānasya ta.pa.41kha/532; yod pa min pa nyid/ /dam pa'i don du tha dad min// avidyamānasya na bhedaḥ pāra– mārthikaḥ ta.sa.38kha/398; yang yod pa ma yin pa de yang de dag gis byed na athāvidyamānā'pi sā tairā– dhīyate ta.pa.221ka/912; asaṃvidyamānaḥ — 'di lta ste thams cad mkhyen pa nyid ces bya ba'i chos 'di ni yod pa ma yin pa ste asaṃvidyamāna eṣa dharmo yaduta sarvajñatā a.sā.292kha/165
  2. na saṅgatam — dngos po gcig la rnam pa gnyis/ /yang dag par ni yod ma yin// vāstavaṃ naikabhāvasya dvairūpyamapi saṅgatam ta.sa.63kha/599;

{{#arraymap:yod min

|; |@@@ | | }}