yod na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod na
sati — 'di yod na 'di 'byung asmin satīdaṃ bhavati pra.a.59ka/67; de bas na rang bzhin 'brel pa yod na ni med na mi 'byung ba nges pa yin la tataḥ svabhāvapratibandhe satyavinābhāvitvaniścayaḥ nyā.ṭī.52ka/111; sati hi — nus pa rtogs par byed pa'i thabs yod na shes pa nyid du 'gyur sati hi pratipattyupāye śakterjñātatvaṃ syād ta.pa.197kha/861; satī — rtag pa'i ngag ni yod pa na/ /gsal byed rigs min nityā satī na vāg yuktā dyotikā ta.sa.99kha/883; bhāve — rgyu mtshan gzhan ni yod pa na/ /blo ni yod dang med phyir ro// anyanimittānāṃ bhāve dhīsadasattvataḥ pra.vā.118kha/2.2; sadbhāve — 'dzin pa dran pa yod pa na/ /der ni de nyid 'dzin par 'gyur// grāhakasmṛtisadbhāve tatra tvevaiṣa gṛhyate ta.sa.75kha/706; sattve — yod na ma chad kyi bar du'o// acchitteḥ sattve vi.sū.66kha/83; asti cet — mthong med der ni de yod na/ /bong bu'i rwa yang der 'gyur ro// tadasti tatrādṛṣṭaṃ cet kharaśṛṅge'pi tadbhavet pra.a.192kha/548; dra.— gal te phyin ci log yod na/ /ngo bo nyid med med par 'gyur// vidyate cedviparyāso naiḥsvābhāvyaṃ na vidyate la.a.163kha/115.

{{#arraymap:yod na

|; |@@@ | | }}