yod pa yin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod pa yin
kri. asti — mar me la mun pa sel ba'i mtshan nyid can gyi snang bar byed pa yod pa yin la astyeva andhakāraghātalakṣaṇaṃ prakāśanaṃ pradīpasya pra.pa.51kha/62; rtsol ba las byung ba nyid du bsgrub par bya ba la mi rtag pa nyid ni mi mthun pa'i phyogs gcig glog la sogs pa la ni yod pa yin la prayatnānantarīyakatve sādhye hyanityatvaṃ vipakṣaikadeśe vidyudādau asti nyā.ṭī.48ka/94; vidyate — de phyir tha dad par rtog ni/ /gzhu la sogs bzhin yod pa yin// ata utprekṣito bhedo vidyate dhanurādivat ta.sa.49kha/489; de grub na de mi 'grub phyir/ /nus pa la yang de yod yin// tanniṣpattāvaniṣpatteḥ śaktāvapi sa vidyate ta.sa.103ka/908; sambhavati — gal te bsreg pa dang btso ba la sogs pa'i don byed pa de ni rmi lam dang dung la ser por shes pa la sogs pa la yang yod pa yin la nanu dāhapākādyarthakriyeyaṃ svapne'pi sambhavati pītaśaṅkhādijñāne ca pra.a.3ka/4; jāyate — kye ma snying po med pa yi/ /'khor ba 'di na snying po'i gzugs/ /gzhan gyi bsam pa'i dpung gnyen ni/ /nor bu 'ga' zhig yod pa yin// aho batāsmin saṃsāre niḥsāre sārarūpiṇaḥ jāyante maṇayaḥ kecit paracintāparāyaṇāḥ a.ka.62kha/6.108.

{{#arraymap:yod pa yin

|; |@@@ | | }}