yod par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yod par 'gyur
* kri.
  1. bhavati — dge ba'i las kyi rnam smin gyis/ /nor don gnyer ba don yod 'gyur// śubhakarmavipākena bhavantyarthā dhanārthinām a.ka.281kha/36.14; dra.— ched 'ga' ni 'bras bu med par 'gyur/ ched 'ga' ni 'bras bu yod par 'gyur ro// ekadā ca bandhyā bhavatyekadā cābandhyā bo.bhū.167kha/221; vidyate — du ma rnams ni 'du ba yang/ /grangs la sogs la'ang yod 'gyur te// anekasamavāyaśca saṅkhyādiṣvapi vidyate ta.sa.29kha/312; sad bhavati — de bas na nges par byed pa'i shes pas rnam par shes pa sngon por rtogs pa'i ngo bor rnam par gzhag pa ni sngon por rtogs pa'i bdag nyid du yod par 'gyur ro// tasmānniścayena nīlabodharūpaṃ vyavasthāpitaṃ vijñānaṃ nīlabodhātmanā sad bhavati nyā.ṭī.46kha/84
  2. bhaviṣyati— de'i phyir gzhan nyid kyang yod par 'gyur ro// ato'nyatvaṃ bhaviṣyati pra.pa.86kha/112; des na khyod bu pho dang bu mo yod par 'gyur ro// tataste putrā bhaviṣyanti duhitaraśca vi.va.189ka/1.63
  3. āsīt — mtshams sbyor bar/ /nus ldan mthong ba gang de la/ /ci zhig yod 'gyur gang med pa/ /gang zhig phyi nas mtshams sbyor med// yad dṛṣṭaṃ pratisandhānaśaktimat kimāsīttasya yannāsti paścādyena na sandhimat pra.a.48kha/56; bhavet — de yang bdag nyid bor nas ji ltar yod par 'gyur sa cātmānaṃ parityajya kathaṃ bhavet pra.vṛ.274ka/16; sadbhāvo bhavet — gsal bar byed pa'i dbye ba yis/ /khyad par gyi blo yod par 'gyur// viśeṣabuddhisadbhāvo bhaved vyañjakabhedataḥ ta.sa.78ka/729
  4. abhaviṣyat — gal te tshor ba thams cad rang gi ngo bo kho nas sdug bsngal ba yin par 'gyur na tshor ba gsum zhes gsungs pa la yon tan ci zhig yod par 'gyur yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkhamabhaviṣyat, ‘tisro vedanāḥ’ iti vacane ko guṇo'bhaviṣyat abhi.bhā.5kha/883;

{{#arraymap:yod par 'gyur

|; |@@@ | | }}