yog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yog pa
* bhū.kā.kṛ. ( g.yogs pa ityasya sthāne) sañchannaḥ — der bdag gis yi dwags lto ni ri tsam la kha ni khab kyi mig tsam ste/ rang gi skras yog pazhig mthong lags so// tatrāhaṃ pretamadrākṣaṃ sūcīcchidropamamukhaṃ parvatopamakukṣiṃ svakeśasañchannam a.śa.118ka/108; channaḥ — kye ma sems can 'di dag nigti mug thibs pos kun nas yog pa bateme sattvāḥ… mohagahanasaṃchannāḥ da.bhū.191kha/17; pracchannaḥ — yi dwags sdong dum tshig pa 'dra ba rus go+ong bsgreng ba lta bu rang gi skra dang spus yog pabrgya stong du mas yongs su bskor nas pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapracchannaiḥ…anuparivāritaḥ vi.va.256kha/2.158; abhicchāditaḥ — btson ra dam po na 'khod pa'i sems canlus rang gi skras yog pade dag mthong nas adrākṣīttāṃścārakagahanaprakṣiptān sattvān… keśābhicchāditakāyān ga.vyū.191kha/273; paryavanaddhaḥ — ma la bdag gis sems can de ltar sdug bsngal gyis mnar bama rig pa'i sgo nga'i sbubs dang pris yog pa hanta ahameṣāṃ sattvānāṃ duḥkhārtānām…avidyāṇḍakośapa– ṭalaparyavanaddhānām da.bhū.213kha/28; magnaḥ — chu rnams rang gi dbu bas yog pa bzhin/ /rgya mtsho chen po gos dkar gyon pa bzhin/ … 'di ci lags// svaphenamagnairiva ko'yamambubhirmahārṇavaḥ śukladukūlavāniva jā.mā.82ka/95; avacūrṇitaḥ — dge slong gi dge 'dun phal cher ston pa dang bral ba'i mya ngan gyis non par gyur la 'gro 'gro bas dub cing lus rdul gyis yog par mthong ngo// mahān bhikṣusaṅgho dṛṣṭaḥ śāstṛviyogācchokā– rto'dhvapariśrānto rajasā'vacūrṇitagātraḥ a.śa.286ka/263; digdhaḥ — byis pa de ni gzhan gyi khyim na rke/ /g.yan pa dang ni rkom pos lus kyang yog// sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ sa.pu.44ka/77; pariklinnaḥ — rjes su chags pa'i dbang gis rjes su 'brang ba'i skye bo mya ngan gyis gdungs pa'i mchi mas gdong yog pa rnams nan gyis slar bzlog te bkye nas anurāgavaśagamanuyāyinaṃ ca janaṃ śokāśrupariklinnavadanaṃ prayatnādvinivartya jā.mā.52ka/61; malinīkṛtaḥ — des mchod rten gyi 'khor sa rdul gyis yog pa mthong ngo// sa paśyati stūpāṅgaṇaṃ rajasā mali– nīkṛtam a.śa.175kha/162;

{{#arraymap:yog pa

|; |@@@ | | }}