yon tan gter

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yon tan gter
vi. guṇanidhiḥ — sangs rgyas sras de kun gyi bla na 'dug pa yon tan gter du shes par bya// sarveṣāmuparisthito guṇanidhirjñeyaḥ sa buddhātmajaḥ sū.a.254ka/173; de bzhin du mtha' dag yon tan gter ni rtsa yi rnal 'byor ldan pa ste/ mi 'gyur ba'i bde ba chen po'i skad cig tshig gis brjod par bya'o// tathā sakalaguṇanidhirnāḍikāyogayukto mahākṣarasukhakṣaṇo vācā kathanīyaḥ vi.pra.181kha/3.200; guṇanidhānam — 'dir ni nga yi bstan pa yon tan gter/ /yon tan kun gyi 'byung gnas mchog dga' ba/ /'di ni tshul khrims nyams dang phrag dog dang/ /rgyags pa'i skyon rnams kyis ni 'jig par 'gyur// ima śāsanaṃ guṇanidhānaṃ sarvaguṇākaraṃ paramaramyam nāśaṃ prayāsyati mameha śīlavipattirīrṣyamadadoṣaiḥ rā.pa.241kha/139.

{{#arraymap:yon tan gter

|; |@@@ | | }}