yongs su 'dris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su 'dris pa
* saṃ. paricayaḥ — pho brang nang der rtag tu de/ /sa bdag btsun mor bcas pa yis/ /mchod cing yongs su 'dris pa las/ /gus pa rnam par spro zhing gnas// sa tatrāntaḥpure nityaṃ sabhāryeṇa mahībhujā pūjyamānaḥ paricayāduvāsa vihitādaraḥ a.ka.84ka/8.57; mang du yongs 'dris lus kyi tshogs ni brtan gnas min// cirasthāyī nāyaṃ bahuparicayaḥ kāyanicayaḥ a.ka.186ka/80.59; rgyal po'i rtsed 'jo yongs 'dris la/ /dpung chen de ni rnam par rtse// rājakelīparicayairvijahāra mahābhujaḥ a.ka.127ka/66.18; ngal bas yongs 'dris śramaparicayaḥ a.ka.240kha/91.16; parivāsaḥ — tshe rabs gzhan nas yongs su 'dris pas dbang po rnams ches yongs su smin pa'i phyir janmāntaraparivāsenendriyāṇāṃ paripakvataratvād abhi.bhā.24kha/959; de lta bas na tshe rabs gzhan nas yongs su 'dris pas dbang po rnams ches yongs su smin pa'i phyir dbang po 'pho ba med la ityato janmāntaraparivāsenendriyāṇāṃ paripakvataratvādindriyasañcāro nāsti abhi.sphu.186ka/959;

{{#arraymap:yongs su 'dris pa

|; |@@@ | | }}