yongs su 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su 'gyur ba
* kri. parivartati — dbang po dang ni khams rnams de dag kyang/ /lo gcig nang gi tshigs tshigs yongs su 'gyur// te cāpi saṃvatsaraparvamantare parivartantīndriyadhātavo'pi su.pra.48ka/95; parivartate — de yongs su rdzogs pas gnas ngan len thams cad shin tu ma byang zhing/ gnas yongs su 'gyur la tatparipūryāścāśrayaḥ parivartate, sarvadauṣṭhulyāni ca pratipraśrabhyante śrā.bhū.76kha/196;
  • saṃ.
  1. pariṇāmaḥ — chos can rnam par gnas pa la chos gzhan log pas chos gzhan skye ba ni yongs su 'gyur bar brjod kyi vyavasthitasya dharmiṇo dharmāntaranivṛttyā dharmāntaraprādurbhāvaḥ pariṇāmo varṇyate ta.pa.153ka/30; rnam par shes parnam pa gnyisblo gros chen po de la snang ba'i rnam par shes pa ni bsam gyis mi khyab pa'i bag chags yongs su 'gyur ba'i rgyu las byung ba'o// dvividhaṃ…vijñānam…tatra khyātivijñānaṃ mahāmate acintyavāsanāpariṇāmahetukam la.a.69kha/18; rgyud yongs su 'gyur ba'i khyad par las te/ myu gu dang sdong bu dang 'dab ma la sogs pa me tog la thug pa rim pa rdzogs pa las 'byung ba bzhin no// tatsantatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt abhi.bhā.94kha/1230; pra.vā.109ka/1.40; vipariṇāmaḥ — yongs su 'gyur ba'i mtshan nyid can gyi gzhan du 'gyur ba gang yin pa yo'yaṃ vipariṇāmalakṣaṇaḥ anyathābhāvaḥ pra.pa.82ka/105; pariṇatiḥ — 'on kyang ji skad bshad pa ltar rgyud yongs su 'gyur ba'i tshul gyis mthong ba'i sems la dran pa'i sems gzhan skye'o zhes bya ba de lta bu la nyes pa ci zhig yod api tu darśanacittāt smṛticittamanyadevotpadyate santatipariṇatyā yathoktamiti ka evaṃ sati doṣaḥ abhi.bhā.91ka/1217; 'o na der yang mthong ba'i goms pas brtag par bya ba yin te/ yongs su 'gyur ba'i khyad par brtags pa ni mi 'thad do// atrāpi tarhi dṛṣṭo'bhyāsaḥ parikalpyatām na pariṇativiśeṣaparikalpanā yuktā pra.a.114ka/121; da ni khyim dag yongs su btang nas ljon pa'i 'og gi 'khri shing bsil ba yi/ /gzhi la rab tu zhi ba bde ba'i snying por bdag ni yongs su 'gyur bar 'os// idānīṃ yuktā me tarutalalatāśītalatare parityaktāgārapraśamasukhasāre pariṇatiḥ a.ka.219kha/24.131; parivṛttiḥ — 'di ni bsgom pa'i lam la gnas yongs su 'gyur ba'i rgyu yin pa'i phyir ro// bhāvanāmārge tasyāśrayaparivṛttihetutvāt sū.vyā.208kha/111
  2. parivartaḥ — 'byung ba dkon par chos mthun pas na bskal pa yongs su 'gyur ba mang por yang dge ba'i rtsa ba ma bskrun pa rnams de dang phrad pa mi 'thob pa'i phyir ro// durlabhotpādabhāvasādharmyeṇa bahubhirapi kalpaparivartairanavāptakuśalamūlānāṃ tatsamavadhānāpratilambhāt ra.vi.85ka/20; vivartaḥ — 'dis ni rjod par byed pa'i ngo bos yongs su 'gyur ba bstan to// don gyi dngos por zhes bya ba la sogs pas yang brjod par bya ba'i 'gyur ba bstan to// etenābhidhānarūpeṇa vivarto darśitaḥ arthabhāvenetyādinā punarabhidheyavivartaḥ ta.pa.184kha/85;

{{#arraymap:yongs su 'gyur ba

|; |@@@ | | }}