yongs su 'khyud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su 'khyud pa
pariṣvaṅgaḥ — gang zhig gzhan gyi bud med la/ /lus kyis yongs 'khyud bdag gir byed// parāṅganāpariṣvaṅgamaṅgairaṅgīkaroti yaḥ a.ka.262kha/31.37; parirambhaḥ — de ni sprin dang mtshungs pa nags tshal gyi/ /glang po 'di yis zla ba'i cha bzhin du/ /gser gyi chu shing yongs 'khyud la chags nas/ /blangs nas khyer ram bsgribs pa ma yin nam// anena nūnaṃ vanakuñjareṇa sā rājarambhā parirambhalaulyāt ākṛṣya nītā ghanasannibhena sañchāditā vā śaśinaḥ kaleva a.ka.109ka/64.247.

{{#arraymap:yongs su 'khyud pa

|; |@@@ | | }}