yongs su brtags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su brtags pa
* kri. parīkṣate — lus dang tshor ba dang sems dang chos rnams la rang dang spyi'i mtshan nyid dag tu yongs su brtags pa ste kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate, vedanāṃ cittaṃ dharmāṃśca abhi.bhā.11kha/902; parikalpyate — 'brel pa ma grub ces bya bas/ /de ltar de cis yongs su brtags// na siddho yoga ityevaṃ kimasau parikalpyate ta.sa.97ka/865;
  1. parīkṣā — de ni gal te yongs su brtags pa la slu ba bsten pa med pa de la 'jug pa na mdzes par 'gyur ro// tadyadi parīkṣāyāṃ na visaṃvādabhāk pravartamānaḥ śobhate pra.vṛ.322kha/72; 'brel ba dang ni rjes mthun thabs/ /skyes bu'i don ni rjod byed ngag/ /yongs brtags dbang du byas yin gyi/ /de las gzhan pa'i dbang byas min// sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam parīkṣā'dhikṛtaṃ vākyamato'nadhikṛtaṃ param ta.pa.134ka/2; parīkṣaṇam — chos rnams mi 'dzin gang yin dang/ /de dag mtshan mar mi mthong phyir/ /shes rab kyis ni yongs brtags pa/ /thams cad dmigs su med par ro// anudgraho yo dharmāṇāṃ tannimittāsamīkṣaṇam parīkṣaṇaṃ ca prajñayā sarvasyānupalambhataḥ abhi.a.3ka/1.31; lus tshor sems dang chos rnams la/ /mtshan nyid gnyis su yongs brtags pas// kāyaviccittadharmāṇāṃ dvilakṣa– ṇaparīkṣaṇāt abhi.ko.19ka/6.14
  2. parikalpanā — gnas skabs tha dad pa yongs su brtags pa yin du chug mod/ de lta na yang 'gal ba'i chos dang ldan pa ma spangs pa kho na yin te bhavatu cāvasthābhedaparikalpanā, tathāpi viruddhadharmādhyāso na parihṛta eva ta.pa.85kha/623.

{{#arraymap:yongs su brtags pa

|; |@@@ | | }}