yongs su bsgrags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su bsgrags pa
* kṛ.
  1. parikīrtitaḥ, o tā — dbye ba brjod 'dod min pa yang/ /de nyid ces ni yongs su bsgrags// avivakṣitabhedaṃ ca tadeva parikīrtitam ta.sa.39kha/405; de bzhin gshegs pamtshan dpal shin tu yongs bsgrags la phyag 'tshal lo// namaḥ suparikīrtitanāmadheyaśriye tathāgatāya śi.sa.95ka/94; de bzhin sor mo phreng bar byas/ /phreng ba zhes ni yongs su bsgrags// tathaiva mālamaṅgulyai sā mālā parikīrtitā ma.mū.251ka/286
  2. parikīrtyamānaḥ — bla mar gyur pa rnams kyis bcom ldan 'das kyi sku tshe snga ma'i rtogs pa brjod pa 'di dag yongs su bsgrags pa rjes su thos te anuśrūyate…gurubhiḥ parikīrtyamānamidaṃ bhagavataḥ pūrvajanmāvadānam jā.mā.3ka/1;

{{#arraymap:yongs su bsgrags pa

|; |@@@ | | }}