yongs su bsgrub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su bsgrub pa
* saṃ. pariniṣpattiḥ — mtshan dang dpe byad bzang po yongs su bsgrub par 'gyur ba'i bsod nams kyi tshogs bsags pa las mi phyed pa na bhidyate lakṣaṇānuvyañjanapariniṣpattigatāt puṇyasambhāropacayāt śi.sa.104ka/103; pariniṣpādanam — byang chub sems dpa'i ting nge 'dzin thams cad yongs su bsgrub pa la yongs su mi skyo ba'i sems bskyed pa dang sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena ga.vyū.316ka/38; sambhavaḥ — mi dge ba'i las las rnam par bzlog pa'i dbang dang dge ba'i las yongs su bsgrub pa la so sor 'god pa'i dbang dang akuśalakarmavivartanavaśena kuśalakarmasambhavapratiṣṭhāpanavaśena ga.vyū.187kha/270;

{{#arraymap:yongs su bsgrub pa

|; |@@@ | | }}