yongs su bsgyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su bsgyur ba
* kri. pariṇamati — gang yang rang sangs rgyas rnams tshe rabs gzhan la slob dpon med par mngon par rdzogs par byang chub par yongs su bsgyur ba de ni gzhan du yongs su bsgyur ba'o// yacca pratyekabuddhānāmanācāryakābhisaṃbodhāya janmāntare pariṇamati tadanyapāriṇāmikam abhi.sa.bhā.87ka/119; pariṇāmyate— de yang gang ma nges pa'i rigs can rnams byang chub khyad par du gyur par yongs su bsgyur ba dang tatpunaryadaniyatagotrāṇāṃ bodhiviśeṣāya pariṇāmyate abhi.sa.bhā.87ka/119;
  • saṃ.
  1. pariṇāmaḥ — yongs su bsgyur ba ni rdo la sogs pa gser la sogs pa'i dngos por mdzad pa'o// aśmādīnāṃ suvarṇādibhāvāpādanaṃ pariṇāmaḥ abhi.sphu.274ka/1097; phyi'i yul sprul pa dang yongs su bsgyur ba dang byin gyis rlob pa'i mnga' phun sum tshogs pa dang bāhyaviṣayanirmāṇapariṇāmādhiṣṭhānavaśitvasampat abhi.bhā.58ka/1097; 'dir yang brjod pa zhes rtags dang rnam par dbye ba yongs su bsgyur la sbrel bar bya'o// ‘uditā’ ityatrāpi liṅgavibhaktipariṇāmena sambadhyate ta.pa.179ka/819; pariṇāmanam — dmigs pa yongs su dag pa ni sprul pa dang yongs su bsgyur ba la mnga' bas so// ālambanapari– śuddhirnirmāṇapariṇāmanavaśitayā sū.vyā.257kha/177; pariṇamanam — dge slong ma'i skye bo mang po'i phyir sbyor du bcug nas rang las yongs su bsgyur ba la'o// bhikṣuṇī mahājanārthaṃ samādāpya svataḥ pariṇamanam vi.sū.51kha/66
  2. parivṛttiḥ — lus 'di yongs bsgyur brgya yi mtha' mar mi phyin cing/ /mgyogs par bros pa dag la rnam par 'chad mi 'gyur// nāyāti kāyaparivṛttiśatairvirāmaṃ vicchedameti na javena palāyitasya a.ka.125kha/66.1; parivartaḥ — da ni khyi rta zhes la sogs pas rnal 'byor ma rnams kyi gzugs yongs su bsgyur bas dam tshig sum cu rtsa drug gsungs te idānīṃ ṣaṭtriṃśatsamayā ucyante yoginīnāṃ rūpaparivarteneti—śvā'śvetyādinā vi.pra.166kha/3.149; parivartanam — rtsangs pa mo ni 'ug gdong ma ste brgyad ni lha min las skyes pa rnams kyi dam tshig dang gzugs yongs su bsgyur ba'o// kṛkalāsaḥ ulūkāsyetyaṣṭau asurajātīnāṃ samayāḥ, rūpaparivartanaṃ ca vi.pra.167ka/3.150
  3. pariṇāmanatā — ji ltar bzhed pa bzhin dmigs pa dang sprul pa dang yongs su bsgyur bas byin gyis rlobs pa nyid kyis yatheṣṭālambananirmāṇapariṇāmanatādhiṣṭhānataḥ sū.vyā.256kha/176
  4. = brje ba parīvartaḥ, vinimayaḥ — so sor byin dang yongs su bsgyur/ /brje ba dang ni sgyur ba 'o// paridānaṃ parīvarto naimeyanimayāvapi a.ko.200ka/2.9.80; parivartyate dīyata iti parivartaḥ vṛtu vartane a.vi.2.9.80; mi.ko.42ka
  5. = rtsa ba'i nor paripaṇam, mūladhanam mi.ko.42ka;

{{#arraymap:yongs su bsgyur ba

|; |@@@ | | }}