yongs su bskor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su bskor ba
* bhū.kā.kṛ. parivṛtaḥ — nang gi dkyil 'khor ni 'khor lo rtsibs brgyad pa rdo rje phreng bas yongs su bskor ba'o// abhyantaramaṇḍalamaṣṭāracakraṃ vajrāvalīparivṛtam sa.du.108ka/160; dmag gi tshogs chen pos yongs su bskor nas/ /pho brang dam pa'i nang nas byung ste// mahatā balakāyena parivṛtaḥ puravarānnirgamya jā.mā.154ka/177; dge slong tshogs kyis yongs bskor ba'i/ /de bzhin gshegs pa der mthong nas// bhikṣusaṅghaiḥ parivṛtaṃ dṛṣṭvā tatra tathāgatam a.ka.297kha/39.9; dge slong tshogs kyis yongs bskor cing// bhikṣusaṅghaiḥ parivṛtaḥ a.ka.54ka/6.4; vṛtaḥ, o tā — mi 'am ci bdag ljon pa yi/ /bu mo yid 'phrog ma 'di ni/ /bu mo lnga brgyas yongs bskor nas// drumasya kinnarapateḥ kanyā kanyāśatairvṛtā pañcabhiḥ…eṣā manoharā a.ka.93kha/64.70; parivāritaḥ — pad ma'i khrir gnas bcom ldan 'das/ /dge slong rnams kyis yongs bskor ba// padmāsanastho bhagavān bhikṣubhiḥ parivāritaḥ a.ka.1ka/50.4; de nas mi dbang phyogs der mngon phyogs pas/ /bud med rnams kyis yongs bskor de mthong nas// taddeśamabhyetya nareśvaro'tha dṛṣṭvā vadhūbhiḥ parivāritaṃ tam a.ka.295kha/38.13; parikṣiptaḥ — khyim gyi dang ra'i phyogs rtsig pas yongs su bskor ba de tadgṛhāṅgaṇadeśaṃ bhittiparikṣiptam nyā.ṭī.55kha/126; anuparikṣiptaḥ — 'jig rten gyi khams bde ba can nidril bu g.yer ka'i dra ba rnams kyis ( yang dag par brgyan pa ) kun nas yongs su bskor ba sukhāvatī lokadhātuḥ…kiṅkiṇījālaiśca samalaṃkṛtā samantato'nuparikṣiptā su.vyū.196ka/254; parikalitaḥ — tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; puraskṛtaḥ — rgyal ba'i sras kyis yongs bskor cing/ /sngon gyi sangs rgyas dag gis kyang pūrvakairbuddhairji– naputrapuraskṛtaiḥ la.a.57kha/2;
  • saṃ.
  1. parikṣepaḥ — sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o// bhūmicaryaha (?layana)yoḥ parikṣepeṇa sandhisaṅgatiḥ vi.sū.14kha/16; parivāraṇam — gzhan gyis rdul phra rab rnams 'byar ba nyid dang bar med pa nyid dang de bzhin du bar dang bcas pa mang pos yongs su bskor ba yin no zhes khas blangs pa yin te pareṇa paramāṇūnāṃ saṃyuktatvaṃ nairantaryaṃ tathā bahubhiḥ sāntaraiḥ parivāraṇaṃ cetyabhyupagatam ta.pa.115ka/680
  2. = nyi khyim pariveṣaḥ, upasūryakam — yongs bskor yongs su dkris pa dang/ /nye ba'i nyi ma'i dkyil 'khor ro// pariveṣastu paridhirupasūryakamaṇḍale a.ko.135kha/1.3.32; parito viṣyate'nena pariveṣaḥ viṣḶ vyāptau a.vi.1.3.32; mi.ko.144kha

{{#arraymap:yongs su bskor ba

|; |@@@ | | }}