yongs su chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su chad pa
* bhū.kā.kṛ. paricchinnaḥ — dus kyis de ni yongs chad nas/ /yongs su 'jig par 'gyur ba yin/ /yongs su gyur pas mi 'jig gang/ /'gro na nges par de yod min// bhaviṣyatyasya kālena paricchinnaḥ parikṣayaḥ na tajjagati nāmāste pariṇāme yadakṣayam a.ka.155kha/16.12;
  • saṃ.
  1. paricchedaḥ — mtshan nyidzhes rnam par bshad pa'i phyir bdag yongs su chad par thal bar 'gyur ro// iti lakṣaṇavyākhyānāccātmanaḥ paricchedaprasaṅgaḥ abhi.bhā.92kha/1223; pracchedaḥ — gzhan dag na re/ bya ba'i khur khyer ba'i don nam yongs su chad pa'i don ni phung po'i don te kāryabhārodvahanārthaḥ skandhārtha ityapare pracchedārtho vā abhi.bhā.36ka/60
  2. paricchinnatvam — 'brel ba can dag yongs su chad pa'i phyir dang saṃyoginośca paricchinnatvād abhi.bhā.92kha/1222.

{{#arraymap:yongs su chad pa

|; |@@@ | | }}