yongs su dag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su dag pa
* kri. pariśuddhyati — dge ba'i rtsa ba de dag kyang yongs su byang ba dang yongs su dag pa dang las su rung bar 'gyur bar gnas so// tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni ca bhavanti da.bhū.201ka/22; pariśodhayati — rigs kyi bu nga ni byang chub sems dpa'i spyod pa byams pa chen po'i rgyal mtshan yongs su dag pa dang ahaṃ kulaputra mahāmaitrīdhvajāṃ bodhisattvacaryāṃ pariśodhayāmi ga.vyū.31ka/126;
  1. pariśuddhiḥ— mtshan ma med pa la gnas pa gnyis pa la ni byang chub sems dpa'i mtshan ma med pa bsgom pa yongs su dag par rig par bya'o// dvitīye'nimittavihāre bodhisattvanirnimittabhāvanāyāḥ pariśuddhirveditavyā bo.bhū.166kha/220; tshul khrims yongs su dag pa śīlapariśuddhyā śi.sa.103ka/102; de ngag gi las yongs su dag pa brgyad 'thob par 'gyur te so'ṣṭau vākpariśuddhīḥ pratilapsyate la.vi.214ka/316; zhing yongs su dag pa'i las kṣetrapariśuddhikarma sū.vyā.147kha/28; viśuddhiḥ — de la sangs rgyas kyi khams yongs su dag pa'i yon tan yongs su sbyong ba rnam pa drug cu po de dag gang zhe na tatra katame te buddhadhātoḥ ṣaṣṭyākāraviśuddhiparikarmaguṇāḥ ra.vyā.77ka/6; śuddhiḥ — rnam pa thams cad yongs su dag pa bzhi gang zhe na/ gnas yongs su dag pa dang dmigs pa yongs su dag pa dang sems yongs su dag pa dang ye shes yongs su dag pa'o// catasraḥ sarvākārāḥ pariśuddhayaḥ katamāḥ? āśrayaśuddhiḥ, ālambanaśuddhiḥ, cittaśuddhiḥ, jñānaśuddhiśca bo.bhū.197ka/265
  2. pariśuddhatā — yon tan rnams la'ang ma chags la/ /yon tan can la'ang bzhed mi mnga'/ /kye ma'o khyod kyi thugs stobs ni/ /rab dang yongs su dag pa lags// guṇeṣvapi na saṅgo'bhūt tṛṣṇā na guṇavatsvapi aho te suprasannasya sattvasya pariśuddhatā śa.bu.112ka/49
  3. = chang parisrut, madyam — chang dang gshol ldan mnyes pa dang/ /hA lA yongs dag chu bdag skyes/ /dri mchog rab dwangs i rA dang/ /ka dam+ba ra yang yongs su thos/ /myos byed dga' byed ma rgya chang// surā halipriyā hālā parisrudvaruṇātmajā gandhottamā prasannerākādambaryaḥ parisrutā madirā kaśyamadye cāpi a.ko.205ka/2.10.40; parisravatīti parisrut parisrutā ca sru sravaṇe a.vi.2.10.40;
  1. pāriśuddhiḥ — dge slong yongs su dag pa 'bul bar byed pa pāriśuddhidāyako bhikṣuḥ vi.va.149kha/2.123
  2. pariśuddhiḥ — yongs su dag pa bzhi catasraḥ pariśuddhayaḥ sū.vyā.257kha/177; dra.yongs su dag pa bzhi catasraḥ pariśuddhayaḥ —
  3. rten yongs su dag pa āśrayapariśuddhiḥ,
  4. dmigs pa yongs su dag pa ālambanapariśuddhiḥ,
  5. thugs yongs su dag pa cittapariśuddhiḥ,
  6. shes rab yongs su dag pa prajñāpariśuddhiḥ sū.vyā.257kha/177.

{{#arraymap:yongs su dag pa

|; |@@@ | | }}