yongs su dkris pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su dkris pa
* bhū.kā.kṛ. pariveṣṭitaḥ — gang gi tshe kham gyi zas de de'i khar bcug ma thag kho narbad kan gyis yongs su dkris shing tasya kavaḍaṅkāra āhāraḥ samanantarakṣipta eva āsye…lālāpariveṣṭitaśca bhavati śrā.bhū.30ka/75; gang zhig dge ba rnams kyis bkug dang yongs su dkris dang rnam par gsal ba dang/ /rab bcad gcus dang nges par brdar dang phye mar byas kyang zad pa nyid mi 'gyur// yākṛṣṭā pariveṣṭitā vighaṭitā protpāṭitā moṭitā nirghṛṣṭā kaṇaśaḥ kṛtā'pi kuśalairnaiva prayāti kṣayam a.ka.4kha/50.33; saṃvītaḥ — de nas de yis dal bu yis/ /grong mtha' dka' thub nags su phyin/ /mi bdag shing los yongs dkris pa/ /lam gyis yongs su dub pas mthong// tataḥ sa śanakaiḥ prāpya puropāntatapovanam dadarśādhvapariśrāntaḥ saṃvītaṃ valkalairnṛpam a.ka.22kha/52.36;

{{#arraymap:yongs su dkris pa

|; |@@@ | | }}