yongs su gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su gcod pa
* kri. paricchinatti — 'di ni mos pa yid la byed pa yin no zhes bya bar yongs su gcod do// ādhimokṣiko'yaṃ manaskāra iti paricchinatti abhi.sphu.305ka/1172; de snang ba'i phyir de yongs su gcod la tatpratibhāsitvāt tat paricchinatti ta.pa.16ka/477; chinatti — rtsod pa rnams kyi zhal ce ni yongs su gcod do// vivadatāṃ vivādaṃ chinatti ga.vyū.23ka/120; paricchidyate — gang gis 'jal bar byed cing 'dod pa'i don yongs su gcod pa de tshad ma yin no// pramīyate yena paricchidyate samīhito'rthastat pramāṇam pra.a.23kha/27; lumpati— lam du dge ba min pa ster/ /lce yis sun ni 'byin par byed/ /mjug tu lus ni yongs su gcod/ /mi bsrun pa rnams khyi bzhin no// pradiśantyaśivaṃ mārge jihvayā dūṣayanti ca lumpantyaṅgāni paryante khalāḥ kauleyakā iva a.ka.252kha/29.65;
  • saṃ.
  1. paricchedaḥ — bud med sems ni bkra ba dag/ /su yis yongs su gcod pa shes// ko jānāti paricchedaṃ strīṇāṃ citrasya cetasaḥ a.ka.84kha/8.64; yongs gcod khung bu a ba d+hi// paricchede bile'vadhiḥ a.ko.225ka/3.3.99; paricchedo maryādā a.viva.3.3.99
  2. upādānam — yod pa'i tha snyad dang med pa'i tha snyad dag phan tshun rnam par bcad nas gnas pa'i ngo bo nyid kyis gcig spangs na gzhan yongs su gcod pa ni med na mi 'byung ba yin pa'i phyir ro// sadvyavahārāsadvyavahārayoranyonyavyavacchedasthitarūpatvena ekatyāgasyāparopādānanāntarīyakatvāt vā.ṭī.68kha/23;
  1. paricchedaḥ, jñānaviśeṣaḥ — de la blo ni yongs gcod pa/ /'dzin pa'i rnam par 'dod pa de/ /de yi bdag nyid phyir bdag rig// tatra buddheḥ paricchedo grāhakākārasammataḥ tādātmyādātmavit pra.vā.132ka/2.364; don yongs su gcod pa skyed par byed pa'i nus pa tshad ma nyid yin arthaparicchedotpādikā śaktiḥ prāmāṇyam ta.pa.222kha/914; gzhan du na ni yongs gcod pa'i/ /ngo bor shes pa zhes bya bar/ /gsal bar brjod bya nyid yin no// anyathā tu paricchedarūpaṃ jñānamiti sphuṭam vaktavyam ta.sa.73kha/684; paricchittiḥ— mngon par gsal ba dang dmigs pa dang yongs su gcod pa dang yang dag par rig pa zhes bya ba la sogs pa rnams ni rnam grangs kyis brjod kyi/ don gzhan ni ma yin no// abhivyaktiḥ, upalabdhiḥ, paricchittiḥ, saṃvedanamityevamādayaḥ paryāyā ucyante, nārthāntaram ta.pa.251ka/975; paricchedanam — nyams pa med cing gzugs blta bar 'dod pa na rtog pa sngon du gtong bar byed pa nyid kyis bya ba byed pa'i phyir dang/ gzugs yongs su gcod pa ( mthong ba ) 'i phyir te anupahatatve sati rūpadidṛkṣāyāṃ prekṣāpūrvakāriṇā karaṇatvena vyāpāryamāṇatvāt, rūpaparicchedanadarśanādvā ta.pa.25kha/497; gzung ba dang 'dzin pa der snang ba med par yongs su gcod pa'i phyir ro// grāhyagrāhakatatprati– bhāsānāmasattayā paricchedanāt kha.ṭī.153kha/232
  2. paricchedakaraḥ, samādhiviśeṣaḥ — yongs su gcod pa zhes bya ba'i ting nge 'dzin paricchedakaro nāma samādhiḥ ma.vyu.589 (14ka).

{{#arraymap:yongs su gcod pa

|; |@@@ | | }}