yongs su grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su grub pa
* bhū.kā.kṛ. pariniṣpannaḥ — chos de ni don rnam pa lnga'i dbang du byas nas ston te/ bsgrub par bya ba dang bye brag tu shes par bya ba dang bsam par bya ba dang bsam gyis mi khyab pa dang yongs su grub pa rtogs pa'i don sa hi dharmaḥ pañcavidhamarthamadhikṛtya deśitaḥ sādhyaṃ vyutpādyaṃ cintyamacintyaṃ pariniṣpannaṃ cādhigamārtham sū.vyā.130ka/2; yongs su grub pa'i mtshan nyid pariniṣpannalakṣaṇam sū.vyā.171kha/64; mi 'gyur bas yongs su grub pa'o// avikārapariniṣpattyā sa pariniṣpannaḥ tri.bhā.168ka/90; saṃvṛtaḥ — khyim bdag cig tu gyur te de bzhin gshegs pa phung po yongs su grub pa zhes bya ba bsnyen bkur to// gṛhapatibhūtena saṃvṛtaskandho nāma tathāgata ārāgitaḥ ga.vyū.198ka/278; pariṇataḥ — rdzu 'phrul gyi rkang pa dben pa la gnas parnam par spangs pas yongs su grub pa yongs su sgom mo// ṛddhipādaṃ bhāvayati vivekaniśritaṃ…vyavasargapariṇatam da.bhū.205kha/24; parighaṭitaḥ — bcom ldan 'das dus kyi 'khor lo'i dkyil 'khor gyi 'khor lo ste rin po che lnga'i rang bzhin lha dang lha mo'i bdag nyid yongs su grub pa gru bzhi pa/ rgyar khru bzhi brgya yod pa kālacakrabhagavato maṇḍalacakraṃ pañcaratnamayaṃ parighaṭitadevatādevatyātmakaṃ caturasraṃ catuḥśatahastāyāmam vi.pra.128ka/1, pṛ.26;

{{#arraymap:yongs su grub pa

|; |@@@ | | }}