yongs su gsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su gsal ba
* saṃ. paridīpanam — de bzhin du skad cig ma dang bdag med pa dang thams cad mkhyen pa dang 'dod chags dang bral ba la sogs pa'i dam bca' ba la yang gnod pa kho na ste/ de dang 'gal ba'i don yongs su gsal bas gnas pa'i phyir ro// tathā kṣaṇikatvanairātmyasarvajñavairāgyādipratijñā'pi bādhyata eva; tadviruddhārthaparidīpanenāvasthānāt ta.pa.131kha/714;
  • vi.
  1. parisphuṭaḥ — dbang po med na rang rig pa yongs su gsal bar mi 'gyur ba ma yin nam zhe na nanu parisphuṭā svasaṃvittirnaivākṣamantareṇa pra.a.175kha/190
  2. parivartī— gal te brjod par 'dod pa la yongs su gsal ba la don gyi rnam pas sgra'i 'brel pa rgyu dang 'bras bu'i mtshan nyid kho na yin na yadi vivakṣāparivartinā'rthākāreṇa kāryakāraṇalakṣaṇa eva sambandhaḥ śabdasya ta.pa.195kha/855; ta.pa.195ka/855.

{{#arraymap:yongs su gsal ba

|; |@@@ | | }}