yongs su gtong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su gtong ba
* kri. utsṛjati — sangs rgyas mthong ba la mchod cing bsnyen bkur ba rgya chen po yang yongs su mi gtong ste audārikaṃ buddhadarśanapūjopasthānaṃ notsṛjati da.bhū.247ka/47; parityajati — gang byang chub sems dpa' bla na med pa yang dag par rdzogs pa'i byang chub tu sems bskyed la/ sems de phyis yongs su gtong zhing yatpunarbodhisattvo'nuttarāyāṃ samyaksaṃbodhau cittamutpādya paścāttaccittaṃ parityajati śi.sa.9kha/10;
  • saṃ.
  1. parityāgaḥ — gang de lta bur sbyin pa yongs su gtong ba yasyedṛśo dānaparityāgaḥ śi.sa.149kha/144; sbyin par bya ba'i dngos po yongs su gtong ba'i sngon du 'gro bas rang gis kyang sbyin par byed la/ gzhan dag kyang sbyin du 'jug pūrvaṅgamo deyavastuparityāge svayaṃ ca dadāti paraiśca dāpayati bo.bhū.66ka/85; gang lus 'dor ba dang lus yongs su gtong ba dang lus la mi lta ba 'di ni/ de'i sbyin pa'i pha rol tu phyin pa'o// yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānapekṣā, iyamasya dānapāramitā śi.sa.105ka/103; bdog pa thams cad yongs su gtong ba sarvasvaparityāgaḥ rā.pa.232kha/126; utsargaḥ — de la gang sangs rgyas kyi ye shes yongs su tshol zhing sems can rnams la dge ba'i rtsa ba yongs su gtong ba 'di ni de'i sbyin pa'i pha rol tu phyin pa'o// tatra yaḥ kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṣamāṇasya, iyamasya dānapāramitā da.bhū.230kha/37; parityajanam — de'i sgrib pa ni nyon mongs pas non bzhin du 'khor ba nye bar len pa dang/ nyes pa yang dag pa ji lta ba bzhin du mthong nas snying rje med par 'khor ba yongs su gtong ba'o// tadāvaraṇaṃ tu kleśābhibhūtena yathā saṃsāramupādāya yathābhūtadoṣādarśanāccākṛpayā parityajanam ma.ṭī.221ka/53
  2. paricyutiḥ — yum gcig tshul khrims yongs gtong ba/ /'di ni dam pa'i rigs pa min/ /sdig pa'i dug gis reg gyur pa/ /tshul khrims nyams pa'i skye ba smad// neyaṃ mātaḥ samucitā sataḥ śīlaparicyutiḥ dhikkilbiṣaviṣaspṛṣṭaṃ naṣṭaśīlasya jīvitam a.ka.262kha/31.36;

{{#arraymap:yongs su gtong ba

|; |@@@ | | }}