yongs su mi shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su mi shes pa
* saṃ. aparijñā — rab kyi rtsal gyis rnam par gnon pa shes rab kyi pha rol tu phyin pa 'di ni chos gang 'bri ba'i phyir ram 'phel ba'i phyir nye bar gnas pa ma yin no// … yongs su shes pa'i phyir ram yongs su mi shes pa'i phyir ram na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā…parijñāyai vā aparijñāyai vā…pratyupasthitā su.pa.47ka/24; aparijñānam— blang bar bya ba dang dor bar bya ba'i de kho na nyid mthong na yang rnam pa thams cad yongs su mi shes pa dang ston par mi nus pa gang yin pa de ni shes bya'i sgrib pa'o// dṛṣṭasyāpi heyopādeyatattvasya yat sarvākārāparijñānaṃ pratipādanāsāmarthyaṃ ca tajjñeyāvaraṇam ta.pa.295ka/1052; 'dra ba gzhan ni yod pa'i phyir/ /la lar yongs su mi shes te// kvacit tadaparijñānaṃ sadṛśāparasam– bhavāt pra.vā.122kha/2.104; des na tshad ma yongs su ma shes pa'i phyir 'di rgol ba la ma grub pa yin no// tataḥ pramāṇāparijñānādidaṃ vādino'siddham nyā.ṭī.73kha/192; de ni yongs su ma shes phyir/ /bya ba bya min nyid du thal// kriyā tadaparijñānādakriyaiva prasajyate pra.a.10ka/11; gcig ni yongs su ma shes na/ /de nyid rdzogs par mi 'gyur ro// ekasyāpyaparijñāne sā'samāptaiva vartate ta.sa.124kha/1077;

{{#arraymap:yongs su mi shes pa

|; |@@@ | | }}