yongs su mi skyo ba
Jump to navigation
Jump to search
- yongs su mi skyo ba
-
* kri. na parikhidyate— lus sdug bsngal bas kyang yongs su mi skyo'o// kāyaduḥkhatayā ca na parikhidyate śi.sa.16kha/16;
- saṃ.
- aparikhedaḥ — chos thams cad btsal ba la yongs su mi skyo ba'i sems bskyed pa dang sarvadharmaparyeṣṭiṣvaparikhedacittotpādena ga.vyū.316ka/38
- aparikheditā — sangs rgyas zhing kun sbyong ba dang/ /'khor bas yongs su mi skyo dang// buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā abhi.a.4ka/1.53;
- vi. apratikhinnaḥ — ji ltar na yid yongs su mi skyo ba yin zhe na kathamapratikhinnamānaso bhavati śrā.bhū.53ka/129.