yongs su mi skyo ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su mi skyo ba
* kri. na parikhidyate— lus sdug bsngal bas kyang yongs su mi skyo'o// kāyaduḥkhatayā ca na parikhidyate śi.sa.16kha/16;
  • saṃ.
  1. aparikhedaḥ — chos thams cad btsal ba la yongs su mi skyo ba'i sems bskyed pa dang sarvadharmaparyeṣṭiṣvaparikhedacittotpādena ga.vyū.316ka/38
  2. aparikheditā — sangs rgyas zhing kun sbyong ba dang/ /'khor bas yongs su mi skyo dang// buddhakṣetrasya saṃśuddhiḥ saṃsārāparikheditā abhi.a.4ka/1.53;