yongs su nyams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su nyams pa
* kri. parihīyate — 'di na byis pa de dag ni yongs su nyams pa ste/ zla ba mar gyi ngo'i zla ba dang mtshungs so// iha te bālāḥ parihīyante śaśīva kṛṣṇapakṣe la.vi.103kha/150;
  • kṛ.
  1. parihīṇaḥ — rtse mo thob pa ni yongs su nyams kyang dge ba'i rtsa ba rnams kun tu mi 'chad kyi parihīṇo'pi mūrdhalābhī kuśalamūlāni na samucchinatti abhi.bhā.15ka/919; de dag tshul dang spyod pa yongs nyams dngos// te vṛtticaryāparihīna (ṇa)bhāvāḥ rā.pa.243ka/141; parimlānaḥ — ring po'i nad kyis mnar ba yis/ /yongs su nyams pa de mthong nas// sa taṃ dṛṣṭvā parimlānaṃ dīrgharogeṇa durgatam a.ka.47kha/58.6; paribhūtaḥ — skye bo 'dod pa'i rdul gyis mig ni yongs su nyams pa kun// sarvo janaḥ smararajaḥparibhūtadṛṣṭiḥ a.ka.156kha/72.1; paribhraṣṭaḥ — skye bo nor chen rnyed pa yis/ /'phral la mthon po thob gyur pa/ /skad cig kho nas de zad las/ /yongs su nyams pa mi 'tsho 'o// dhanalābhena mahatā sadyaḥ prāptonnatirjanaḥ tatsaṃkṣayāt kṣaṇenaiva paribhraṣṭo na jīvati a.ka.326kha/41.29; kṣuṇṇaḥ — skom pas bdag ni yongs nyen cing/ /bkres pas sku ni yongs su nyams// pipāsāparibhūto'haṃ kṣuṇṇakukṣirbubhukṣayā a. ka.240ka/91.13
  2. parihīyamāṇaḥ — tshe dang ldan pa gnag tshogs can slob par gyur padus dang sbyor ba pa las yang dang yang du yongs su nyams pa dang āyuṣmān gautikaḥ śaikṣībhūtaḥ sāmayikyā…abhīkṣṇaṃ parihīyamāṇaḥ abhi.bhā.34ka/999;

{{#arraymap:yongs su nyams pa

|; |@@@ | | }}